धर्मक्षेत्रे ४


सर्वेषाम कृते नमोनमः
अर्जुनस्य दुखं निवारणाय भगवान् बहुविधि उपदेशं करोति । कर्मयोगम्, ज्ञानयोगम्, यज्ञं, वैराग्यं, ध्यानसमाधि: बहुविधि निरूपितं करोति । अंततोगत्वा सः स्वविराटस्‍वरूपं दर्शयति। किमस्ति विराट स्वरूपं? किमस्ति अर्थम्? विचारणीयम् ।
विराटस्य चर्चा अस्माकं ग्रंथेषु बहुषु स्थानेषु अस्ति । रिग्वेदस्य दशं मंडले विराटस्य वृहत्चर्चा अस्ति ।
तस्मात् विराट अजायत, विराजो अधिपुरुष:
सा जातो अत्यरिच्यत पश्‍चात्भूमि मथो पुरा:।


टिप्पणियाँ

एक टिप्पणी भेजें