सम्प्रति शब्दरूपाणाम् अथ च धातुरूपाणां विषये पठाम: ।।
शब्दानां विविधविभक्तिषु प्रयोग: शब्दरूपं कथ्यते ।
शब्दरूपम् - एकवचनम् | शब्दार्थ: | बहुवचनम् | शब्दार्थ: | |
प्रथमा विभक्ति: | स:/सा/तत् (पुलिंग/स्त्री./नपुं) | वह (पुलिंग/स्त्री./नपुं) | ते/ता:/तानि (पुलिंग/स्त्री./नपुं) | वे (पुलिंग/स्त्री./नपुं) |
द्वितीया | तम्/ताम्/तत् | उसको | तान्/ता:/तानि | उनको |
तृतीया | तेन/तया* | उसके द्वारा | तै:/ताभि:* | उनके द्वारा |
चतुर्थी | तस्मै/तस्यै | उसके लिये | तेभ्य:/ताभ्य: | उनके लिये |
पंचमी | तस्मात्/तस्या: | उस से | तेभ्य:/ताभ्य: | उन से |
षष्ठी | तस्य/तस्या: | उसका/की | तेषाम्/तासाम् | उनका/की |
सप्तमी | तस्मिन्/तस्याम् | उस में | तेषु/ताषु | उन में |
एतेषां सर्वेषां प्रयोग: अग्रे पाठ्यक्रमेषु पश्याम: ।
वाक्ये धातूनां कृते प्रत्यय-प्रयोग: धातुरूपं कथ्यते । वाक्ये विभिन्नकालं दर्शयितुं क्रियापदे धातुरूपाणाम् आवश्यकता भवति । धातुरूपाणि दशप्रकारेण भवन्ति । किन्तु लोके प्रायश: पंच एव प्रयुज्यन्ते । एते सन्ति लट्, लोट्, लड्., विधिलिड्., लृट । एतेषां प्रयोग: द्रष्टव्य: ।
लट् | एकवचनम् | शब्दार्थ: | बहुवचनम् | शब्दार्थ: |
प्रथमपुरुष: | पठति | पढता है | पठन्ति | पढते हैं |
उत्तमपुरुष: | पठामि | पढता हूँ | पठाम: | पढते हैं |
लोट् प्रथम पु. | पठतु | पढो | पठन्तु | पढें |
उत्तमपु. | पठानि | पढूँ | पठाम | पढें |
लड्. प्रथमपु. | अपठत् | पढा | अपठन् | पढे |
उत्तमपु. | अपठम् | पढा(मैने) | अपठाम | पढा(हमने) |
विधिलिंड्. प्रथमपु. | पठेत् | पढैं(आप) | पठेयु: | पढैं (सभी) |
उत्तमपु. | पठेयम् | पढूँ (पढना चाहिये) | पठेम | पढें |
लृट् प्रथमपु. | पठिष्यति | पढेगा | पठिष्यन्ति | पढेंगे |
उत्तमपु. | पठिष्यामि | पढूँगा | पठिष्याम: | पढेंगे |
यथा मया पूर्वमेव उक्तमासीत् यत् पाठ्क्रम: शीघ्र संस्कृतं कथं बोधयाम: इति दृष्टया भविष्यति अत: काठिन्यनिवारणाय अत्र द्विवचनस्य अथ च मध्यमपुरूषस्य प्रयोग: न दत्त: अस्ति । प्रारम्भिक अवस्थायां यदि वयं एतेषां प्रयोग: न कुर्म: चेदपि अशुद्धं नैव । अत: एतयो: स्थाने प्रथमा अपि च बहुवचनस्य एव प्रयोगं कुर्म: ।।
अद्यतनीयम् एतावत् एव अलम् ।
भवदीय: - आनन्द:
5 टिप्पणियाँ
आदरणीय पाण्डेय महाभाग
जवाब देंहटाएंनमो नमः
भवतः वेब पुटं अन्तरजाले अपष्यम् । तथैव अभिनन्दनानि ।
कोटिशः धन्यवादः अत्र पाठनाय ।
इदानीं पठामि अपठम् पठिष्यामि सम्यक् अवगतम् ।
पठेयम् इति रूपं लोट् विधिलिङ्गे च पठामि ।
किम् एतत् साधु इति प्रश्नः अस्ति ।
अपरं प्रश्नः अस्ति पठानि इति रूपं किम् अर्थम् ।
वर्धयतु
भवदीय
राहुलः
प्रिय राहुल जी
जवाब देंहटाएंसंस्कृते भवत: रूचि: इति एतदर्थं धन्यवादा:
पठेयम् पठेव पठेम
इति विधिलिंगे एव चलति न तु लोट लकारे
लोट लकारे तु पठानि पठाव पठाम
इति रूपाणि चलन्ति ।
पृष्ठस्योपरि अनवधानवशात् लोट लकारे अपि पठेयम् इति कृतमस्ति
अवधानं दापयितुं महत् धन्यवादा:
इदानीम् एव समीक्रियते ।
पठानि इति रूपस्य अर्थ: मैं पढूँ अथवा मुझे पढना चाहिये इति भवति ।
अध्ययनार्थम पर्याप्त एवं ज्ञान वर्धक सूचनार्थ पुन: साधुवाद:
जवाब देंहटाएंवाक्यसुधार - अध्ययनार्थं पर्याप्तम् एवं च ज्ञानवर्धक-सूचनार्थं पुन: साधुवाद:
जवाब देंहटाएंगुर्जरात्रा शब्द का अर्थ क्या है और गुरजरेश्वर का भी संस्कृत मै मुझे बताये कृपया
जवाब देंहटाएं