होलिकोत्‍सवावसरे होली मतवाला श्रुण्‍वन्‍तु ।।


           होलिकोत्‍सव: आगम्‍यमान: एव अस्ति अस्मिन् मासे  । 
भवन्‍त: प्रायश: अस्मिन् अवसरे लोकगीतानाम् आनन्‍दं प्राप्‍स्‍यन्ति एव किन्‍तु ये जना: नगरीया: सन्ति ते कदाचित् फाग इति लोकगीतं न श्रुतवन्‍त: स्‍यु:    अद्य अहं भवतां सर्वेषां कृते फाग गीतस्‍य मतवाला इति श्रावयामि    अस्मिन् चलचित्रे भवन्‍त: कवि आर्तद्वारा गीतं मतवालालोकगीतम् श्रोतुं शक्‍नुवन्ति  ।
अस्‍तु तर्हि आनन्दं स्‍वीकुर्वन्‍तु




अग्रे पुन: श्रावयाम: यदि भवन्‍त: ऐक्ष्‍यन्ति चेत्  ।। 
भवदीय: - आनन्‍द:

टिप्पणियाँ