विश्‍वचषक: भारतस्‍य अभवत्


          world cup  विश्‍वचषकप्रतियोगिताया: निर्णायकक्रीडा समाप्‍ता  ।  यथा अनुमानम् आसीत् भारतदेश: एव अस्‍य चषकस्‍य अधिपति: अभवत्  । 

चषकक्रीडाया: आरम्‍भे एव एवम् अनुभूतं यत् सम्‍भवत: श्रीलंका चषकस्‍योपरि आधिपत्‍यं स्‍थापयिश्‍यति किन्‍तु गंभीरस्‍य गभीरक्रीडा श्रीलंकीयानां सर्वान् मनोरथान् नाशिता  ।।  gambhir during his half century
            गंभीर: स्‍वशतकात् केवलं 3 धावनांकेन पूर्वम् एव बहि: अभवत्  ।  साक्षात् युवराज: आगत्‍य क्रीडाया: गति: वर्धितवान्  ।  धौनी अथ च युवराज: मिलित्‍वा क्रीडां विजितवन्‍तौ  ।130484.icon  क्रीडां विजित्‍य तौ परस्‍परं समालिंग्‍य अश्रुपातम् अपि कृतवन्‍त:  ।  साक्षात् सम्‍पूर्णसमूह: धावनं कृत्‍वा सचिनं उत्‍थाप्‍य क्रीडाक्षेत्रस्‍य परिक्रमणं कृतवन्‍त:  ।  sachin da during world cup 2011sachin on team's solders  सचिन: हस्‍ते तिरंगाध्‍वजं स्‍वीकृतवान् आसीत्  ।  स: महापुरुष: अद्य चिरलक्ष्‍यं प्राप्‍तवानासीत् खलु  । 
           विजयं प्राप्‍य सर्वे आनन्‍दं स्‍वीकृतवन्‍त:  ।  world cup injoying एकत्रीभूय  विश्‍वचषकं हस्‍तौ संस्‍थाप्‍य अटनं कृतवन्‍त:  ।  हासं कृतवन्‍त:  ।  रोदनं च कृतवन्‍त:  ।  sachin and gambhir with world cup  अस्मिन् अवसरे ये केपि दूरदर्शनं पश्‍यन्‍त: आसन् ते भारतस्‍य विजयप्राप्‍त्‍यर्थं बहुकिमपि टोटका कृतवन्‍त:  ।  अहम् अपि एकं टोटका कृतवान् आसम्  ।  अहं संकल्‍पं स्‍वीकृतवान् आसम् यत् यदा पर्यन्‍तं भारतदेश: विजयं न प्राप्‍नोति तदा पर्यन्‍तम् अहं क्षौरकार्यं न करिष्‍यामि  ।  पश्‍यतु अहं कथं प्रतीये क्षौरकार्यात् पूर्वम्  ।  ANAND PANDEY BEFORE WORLD CUP.ANAND PANDEY BEFORE WORLDCUP  अहं अद्य प्रात: क्षौरकार्यं कृतवान्  ।  पश्‍यतु अद्य अहं कथं प्रतीये  ।  ANAND PANDEY AFTER WORLDCUP  ANAND PANDEY101ANAND PANDEY102
भारतविजयस्‍य कृत अस्‍माकं सुरसाम्राज्ञी अपि व्रतं धारितवती आसीत्  ।  तस्‍या:  व्रतं अपि सफलम् अभवत्  ।  सा महामहिला निश्‍चयेन वन्‍दनीया  ।  lata ji  ।  एवं विधा एव अन्‍ये बालिवुडअभिनेतार: अपि भारतस्‍य विजये मोदं स्‍वीकृतवन्‍त:  । indexindex  केचन् हस्‍तकलानिपुडा: अस्मिन् अवसरे सचिनं श्रीहनुमानजीवत् पुनश्‍च धौनीं श्रीरामवत् चित्रितवन्‍त:  ।।  199835_200573156643091_100000712258471_598868_8141651_a  एवं विधा विश्‍वचषकस्‍य क्रीडा आनन्‍देन समाप्‍ता  ।  सर्वत्र हर्ष: आनन्‍द: एव आसीत्  ।  राजमार्गे जनानां सम्‍मर्द: नृत्‍ये संलग्‍न:  आसीत्  ।  आरात्रौ जना: मोदं कृतवन्‍त:  ।  भगवत: धन्‍यवादं कृतवन्‍त:  । 
        197452_201251599895332_100000314806200_624542_6785053_a वयं चतुर्वषाणां कृते क्रिकेटविश्‍वविजेता स्‍म:  ।  मोदयन्‍तु भो: सर्वे  । 
जय हिन्‍द
जय भारत

टिप्पणियाँ