वर्तमानकालस्‍य प्रगतिशीलावाक्‍यानाम् अनुवाद:( PRESENT CONTINUOUS TENSE)




       अद्यतनीयां संस्‍कृतप्रशिक्षणकक्ष्‍यायां वयं वर्तमानकालस्‍य प्रगतिशीलानां कार्याणां विषये अनुवादं पठाम:  । एतेषां वाक्‍यानां निर्माणं यथा पूर्वमेव निर्दिष्‍टम् आसीत् आंग्‍लपरम्‍परया एव क्रियते  ।  सारल्‍यदृष्‍ट्या  अत्र सा‍ विधि: एव दीयते  ।  पठन्‍तु लाभं स्‍वीकुर्वन्‍तु च  ।।
पुलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: गच्‍छन् अस्ति
स: गच्‍छन् नास्ति
किं स: गच्‍छन् अस्ति ?
किं स: गच्‍छन् नास्ति ?
वह जा रहा है
वह नहीं जा रहा है
क्‍या वह जा रहा है ?
क्‍या वह नहीं जा रहा है ?
भवान् गच्‍छन् अस्ति
भवान् गच्‍छन् नास्ति
किं भवान गच्‍छन् अस्ति ?
किं भवान् गच्‍छन् नास्ति ?
आप जा रहे हैं
आप नहीं जा रहे हैं
क्‍या आप जा रहे हैं ?
क्‍या आप नहीं जा रहे हैं ?
अहं गच्‍छन् अस्मि
अहं गच्‍छन् नास्मि
किम् अहं गच्‍छन् अस्मि ?
किम् अहं गच्‍छन् नास्मि ?
मैं जा रहा हूँ
मैं नहीं जा रहा हूँ
क्‍या मैं जा रहा हूँ ?
क्‍या मैं नहीं जा रहा हूँ ?







पुलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते गच्‍छन्त: सन्ति
ते न गच्‍छन्त: सन्ति
किं ते गच्‍छन्त: सन्ति ?
किं ते न गच्‍छन्त: सन्ति ?
वे जा रहे हैं
वे नहीं जा रहे हैं
क्‍या वे जा रहे हैं ?
क्‍या वे नहीं जा रहे हैं ?
भवन्‍त: गच्‍छन्त: सन्ति
भवन्‍त: न गच्‍छन्त: सन्ति
किं भवन्‍त: गच्‍छन्त: सन्ति ?
किं भवन्‍त: न गच्‍छन्त: सन्ति ?
आपलोग जा रहे हैं
आपलोग नहीं जा रहे हैं
क्‍या आपलोग जा रहे हैं ?
क्‍या आपलोग नहीं जा रहे हैं ?
वयं गच्‍छन्त: स्‍म:
वयं न गच्‍छन्त: स्‍म:
किं वयं गच्‍छन्त: स्‍म: ?
किं वयं न गच्‍छन्त: स्‍म: ?
हम जा रहे हैं
हम नहीं जा रहे हैं
क्‍या हम जा रहे हैं ?
क्‍या हम नहीं जा रहे हैं ?






स्‍त्रीलिंग-एकवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा गच्‍छन्ती अस्ति
सा गच्‍छन्‍ती नास्ति
किं सा गच्‍छन्‍ती अस्ति ?
किं सा गच्‍छन्‍ती नास्ति ?
वह जा रही है
वह नहीं जा रही है
क्‍या वह जा रही है ?
क्‍या वह नहीं जा रही है ?
भवती गच्‍छन्ती अस्ति
भवती गच्‍छन्ती नास्ति
किं भवती गच्‍छन्ती अस्ति ?
किं भवती गच्‍छन्ती नास्ति ?
आप जा रही हैं
आप नहीं जा रही हैं
क्‍या आप जा रही हैं ?
क्‍या आप नहीं जा रही हैं ?  
अहं गच्‍छन्ती अस्मि
अहं गच्‍छन्ती नास्मि
किम् अहं गच्‍छन्ती अस्मि ?
किम् अहं गच्‍छन्ती नास्मि ?
मैं जा रही हूँ
मैं नहीं जा रही हूँ
क्‍या मैं जा रही हूँ ?
क्‍या मैं नहीं जा रही हूँ ?






स्‍त्रीलिंग-बहुवचनम्

साधारणवाक्‍यम्
नकारात्‍मकवाक्‍यम्
प्रश्‍नवाचकवाक्‍यम्
नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: गच्‍छन्‍त्‍य: सन्ति
ता: न गच्‍छन्‍त्‍य: सन्ति
किं ता: गच्‍छन्‍त्‍य: सन्ति ?
किं ता: न गच्‍छन्‍त्‍य: सन्ति ?
वे जा रही है
वे नहीं जा रही है
क्‍या वे जा रही है ?
क्‍या वे नहीं जा रही है ?
भवत्‍य: गच्‍छन्‍त्‍य: सन्ति
भवत्‍य: न गच्‍छन्‍त्‍य: सन्ति
किं भवत्‍य: गच्‍छन्‍त्‍य: सन्ति ?
किं भवत्‍य: न गच्‍छन्‍त्‍य: सन्ति ?
आपलोग जा रही है
आपलोग नहीं जा रही है
क्‍या आपलोग जा रही है ?
क्‍या आपलोग नहीं जा रही है ?
वयं गच्‍छन्‍त्‍य: स्‍म:
वयं न गच्‍छन्‍त्‍य: स्‍म:
किं वयं गच्‍छन्‍त्‍य: स्‍म: ?
किं वयं न गच्‍छन्‍त्‍य: स्‍म: ?
हम जा रही हैं
हम नहीं जा रही हैं
क्‍या हम जा रही हैं ?
क्‍या हम नहीं जा रही हैं ?






एतानि सन्ति कानिचन वाक्‍यानि प्रगतिशीलानां वाक्‍यानां प्रति  ।  अद्य एतावत् एव अलम्  ।।  अग्रिम् कक्ष्‍यायां वर्तमानकालस्‍य पूर्णकार्यवाक्‍यानां विषये पठिष्‍याम:  ।  तावत् नमो नम: ।।

सर्वे भवन्‍तु सुखिन: , सर्वे सन्‍तु निरामया:
सर्वे भद्राणि पश्‍यन्‍तु , मा कश्चित् दु:खभागभवेत्  ।।
संस्‍कृतजगत्

टिप्पणियाँ

  1. क्रिया अवाम रूपादिक विवरण प्राप्त करण्यार्थ किमहं कुरू?

    जवाब देंहटाएं
  2. वाक्‍यशुद्धि - क्रिया एवं रूपादिकानां विवरणं प्राप्‍तु मया किं करणीयम्

    जवाब देंहटाएं

एक टिप्पणी भेजें