निर्मूल्‍येन स्‍वजालश्रृंखलां लघु कुर्वन्‍तु

   कानिचन् दिवसानि जातानि अहम् एकं जालदृष्‍यं (website) प्रति गतवान् आसम्  ।  तत् जालदृष्‍यम् एकां विशिष्‍ट-सुविधां ददत् अस्ति  ।  स्‍वजालश्रृंखला: (blog link) लघु कृत्‍वापि स्‍वमूलश्रृखलां एव प्राप्‍नोतु इति  ।  अहं स्‍वजालदृष्‍यस्‍य श्रृंखला तस्मिन् दत्‍वा लघु कृतवान् पुनश्‍च यदा अहं तस्‍या: नूतनीश्रृंखलाया: उ‍परि आघातं कृतवान् मम जालदृष्‍यं साक्षात् आगतम्  ।  पूर्व या: श्रृखला: बहुदीर्घा: आसन् ता: श्रृखला: अनेन माध्‍यमेन मया न्‍यूनीकृता:  ।
          सम्‍प्रति अहं यस्‍या: श्रृंखलाया: अपि कुत्रचित् प्रयोगं करोमि सा श्रृंखला अत्र गत्‍वा न्‍यूनीकरोमि अनन्‍तरं प्रयोजयामि  ।  अनेन मम लाभ: एष: यत् मम श्रृंखला: अधिकं स्‍थानं न स्‍वीकुर्वन्ति  । 
अनेन केचन् लाभा: इतोपि सन्ति गौडरूपेण यस्‍य प्रयोगं स्‍वत: एव भवत: लाभाय भवति  ।।
1- यदा भवान् स्‍वश्रृंखलां न्‍यूनीकरोति , एतत् जालदृष्‍यं भवत: श्रृंखलां प्रकाशयति  ।  अनेन भवत: दर्शकानां, पाठकानां च संख्‍या वर्धते स्‍वयमेव  ।
2- प्रत्‍येक-श्रृंखलां यदा कश्चित् अपि नोदनं करोति , साक्षात् भवत: कोषे कानिचन् नाणकानि आगच्‍छन्ति  ।
3- एतानि नाणकानि यदा 10 डालर भवन्ति तदा भवान् एतान् निष्काशयितुं शक्‍नोति  ।


अस्‍तु  तर्हि विलम्‍ब: किमर्थं  ।  साक्षात् गच्‍छ‍न्‍तु एतस्‍य जालदृष्‍यस्‍योपरि  ।
अत्र गत्‍वा पंजीकरणं करोतु  ।
लघुश्रृंखलाया: लाभ: स्‍वीकरोतु  ।

टिप्पणियाँ