आगामि आवासीयवर्गाणां विवरणम्- sanskrit prashikshan shivir

 

         बान्‍धवा: भवतां सर्वेषां पुरत: अग्रिम मासेषु जायमानानां आवासीयवर्गाणां विवरणं प्रस्‍तोमि । एतेषां वर्गाणां लाभ: ये अपि स्‍वीकर्तुम् इच्‍छन्ति ते सर्वे तत्तद् स्‍थानेषु समयेन गत्‍वा लाभं स्‍वीकर्तुं शक्‍नुवन्ति  ।

 

मई मास: 2011 स्‍थानम् प्रान्‍तम् स्‍वरूपम्
25 दिनांकत: 6जून पर्यन्‍तम् रायपुरम् छत्‍तीसगढप्रदेश: प्रशिक्षणवग:
25 दिनांकत: 6जून पर्यन्‍तम् रीवा महाकोशलम् शिक्षकशिविरम्
28 दिनांकत: 9जून पर्यन्‍तम् सालासर जयपुरम् शिक्षकप्रशिक्षणवर्ग:
30 दिनांकत: 12जून पर्यन्‍तम् सालासर जयपुरम् भाषाबोधनवर्ग:
जून् मास: 2011
1 दिनांकत: 10 पर्यन्‍तम् ऋषिकेश: उत्‍तराखण्‍ड: शिक्षकप्रशिक्षणवर्ग:
5 दिनांकत: 15 पर्यन्‍तम् लखीमपुरम् खीरी अवध: शिक्षकप्रशिक्षणवर्ग:
9 दिनांकत: 25 पर्यन्‍तम् जोधपुरम् जोधपुरम् शिक्षकप्रशिक्षणवर्ग:
9 दिनांकत: 19 पर्यन्‍तम् मेरठम् मेरठम् शिक्षकप्रशिक्षणवर्ग:
जुलाई मास: 2011
3 दिनांकत: 14 पर्यन्‍तम् गुवाहाटी उ. असम: शिक्षकप्रशिक्षणवर्ग:
19 दिनांकत: 30 पर्यन्‍तम् लखीमपुरम् उ. असम: शिक्षकप्रशिक्षणवर्ग:

         उक्‍तेषु स्‍थानेषु वर्गप्रारम्‍भात् एकदिनपूर्वमेव यदि प्राप्‍नुम: चेत् विशिष्‍टलाभाय किन्‍तु यदि केनचित् अपि कारणेन विलम्‍ब: अभवत् अथ च वर्गस्‍य एकं द्वयं वा दिनं समाप्‍तं चेदपि वर्गे अवश्‍यं गच्‍छन्‍तु  ।  दिनसमाप्‍ते सत्‍यपि भवतां प्रवेश: भविष्‍यति एव  । 

         अधिकं ज्ञातुं संस्‍कृतभारत्या: दूरभाषसंख्‍याया: उपरि भाष कुर्वन्‍तु  ।  011-23517689

 

धन्‍यवादा: 

टिप्पणियाँ