भूतकालस्‍य पूर्णवाक्‍यै: सह गम्‍यमानानां वाक्‍यानां निर्माण प्रक्रिया– Past Perfect Continuous Tense (Learn Sanskrit For Free…



अद्यतनीयां संस्‍कृतप्रशिक्षणकक्ष्‍यायां वयं भूतकालस्‍य पूर्ण-कार्यै: सह गम्‍यमानानां कार्याणां विषये अनुवादं पठाम: । एतेषां वाक्‍यानां निर्माणं यथा पूर्वमेव निर्दिष्‍टम् आसीत् आंग्‍लपरम्‍परया एव क्रियते । सारल्‍यदृष्‍ट्या अत्र सा‍ विधि: एव दीयते । पठन्‍तु लाभं स्‍वीकुर्वन्‍तु च ।।
पुलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
स: प्रात:कालात् एव पठन् आसीत् स: प्रात:कालात् एव पठन् न आसीत् किं स: प्रात:कालात् एव पठन् आसीत् ? किं स: प्रात:कालात् एव पठन् न आसीत् ?
वह सुबह से पढ रहा था वह सुबह से पढ नहीं रहा था क्‍या वह सुबह से पढ रहा था ? क्‍या वह सुबह से पढ नहीं रहा था ?
भवान् प्रात:कालात् एव पठन् आसीत् भवान् प्रात:कालात् एव पठन् न आसीत् किं भवान् प्रात:कालात् एव पठन् आसीत् ? किं भवान् प्रात:कालात् एव पठन् न आसीत् ?
आप सुबह से पढ रहे थे आप सुबह से पढ नहीं रहे थे क्‍या आप सुबह से पढ रहे थे ? क्‍या आप सुबह से पढ नहीं रहे थे ?
अहं प्रात:कालात् एव पठन् आसम् अहं प्रात:कालात् एव पठन् न आसम् किम् अहं प्रात:कालात् एव पठन् आसम् ? किम् अहं प्रात:कालात् एव पठन् न आसम् ?
मैं सुबह से पढ रहा था मैं सुबह से पढ नहीं रहा था क्‍या मैं सुबह से पढ रहा था ? क्‍या मैं सुबह से पढ नहीं रहा था ?

पुलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ते प्रात:कालात् एव पठन्‍त: आसन् ते प्रात:कालात् एव पठन्त: न आसन् किं ते प्रात:कालात् एव पठन्त: आसन् ? किं ते प्रात:कालात् एव पठन्त: न आसन् ?
वे प्रात: काल से पढ रहे थे वे प्रात: काल से पढ नहीं रहे थे क्‍या वे प्रात: काल से पढ रहे थे ? क्‍या वे प्रात: काल से नहीं पढ रहे थे ?
भवन्‍त: प्रात:कालात् एव पठन्त: आसन् भवन्‍त: प्रात:कालात् एव पठन्त: न आसन् किं भवन्‍त: प्रात:कालात् एव पठन्त: आसन् ? किं भवन्‍त: प्रात:कालात् एव पठन्त: न आसन् ?
आपलोग प्रात: काल से पढ रहे थे आपलोग प्रात: काल से पढ नहीं रहे थे क्‍या आपलोग प्रात: काल से पढ रहे थे ? क्‍या आपलोग प्रात: काल से नहीं पढ रहे थे ?
वयं प्रात:कालात् एव पठन्त: आस्‍म: वयं प्रात:कालात् एव पठन्त: न आस्‍म: किं वयं प्रात:कालात् एव पठन्त: आस्‍म: ? किं वयं प्रात:कालात् एव पठन्त: न आस्‍म: ?
हम प्रात: काल से पढ रहे थे हम प्रात: काल से पढ नहीं रहे थे क्‍या हम प्रात: काल से पढ रहे थे ? क्‍या हम प्रात: काल से पढ नहीं रहे थे ?
स्‍त्रीलिंग-एकवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
सा प्रात:कालात् एव पठन्‍ती आसीत् सा प्रात:कालात् एव पठन्ती न आसीत् किं सा प्रात:कालात् एव पठन्ती आसीत् ? किं सा प्रात:कालात् एव पठन्ती न आसीत् ?
वह सुबह से पढ रही थी वह सुबह से पढ नहीं रही थी क्‍या वह सुबह से पढ रही थी ? क्‍या वह सुबह से पढ नहीं रही थी ?
भवती प्रात:कालात् एव पठन्ती आसीत् भवती प्रात:कालात् एव पठन्ती न आसीत् किं भवती प्रात:कालात् एव पठन्ती आसीत् ? किं भवती प्रात:कालात् एव पठन्ती न आसीत् ?
आप सुबह से पढ रही थीं आप सुबह से पढ नही रही थीं क्‍या आप सुबह से पढ रही थीं ? क्‍या आप सुबह से पढ नहीं रही थीं ? 
अहं प्रात:कालात् एव पठन्ती आसम् अहं प्रात:कालात् एव पठन्ती न आसम् किम् अहं प्रात:कालात् एव पठन्ती आसम् ? किम् अहं प्रात:कालात् एव पठन्ती न आसम् ?
मैं सुबह से पढ रही थी मैं सुबह से पढ नहीं रही थी क्‍या मैं सुबह से पढ रही थी ? क्‍या मैं सुबह से पढ नहीं रही थी ?
स्‍त्रीलिंग-बहुवचनम्
साधारणवाक्‍यम् नकारात्‍मकवाक्‍यम् प्रश्‍नवाचकवाक्‍यम् नकारात्‍मकप्रश्‍नवाचकवाक्‍यानि
ता: प्रात:कालात् एव पठन्‍त्‍य: आसन् ता: प्रात:कालात् एव पठन्‍त्‍य: न आसन् किं ता: प्रात:कालात् एव पठन्‍त्‍य: आसन् ? किं ता: प्रात:कालात् एव पठन्‍त्‍य: न आसन् ?
वे सुबह से पढ रही थी वे सुबह से पढ नहीं रही थी क्‍या वे सुबह से पढ रही थी ? क्‍या वे सुबह से पढ नहीं रही थी ?
भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: आसन् भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: न आसन् किं भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: आसन् ? किं भवत्‍य: प्रात:कालात् एव पठन्‍त्‍य: न आसन् ?
आपलोग सुबह से पढ रही थी आपलोग सुबह से पढ नहीं रही थी क्‍या आपलोग सुबह से पढ रही थी ? क्‍या आपलोग सुबह से पढ नहीं रही थी ?
वयं प्रात:कालात् एव पठन्‍त्‍य: आस्‍म: वयं प्रात:कालात् एव पठन्‍त्‍य: न आस्‍म: किं वयं प्रात:कालात् एव पठन्‍त्‍य: आस्‍म: ? किं वयं प्रात:कालात् एव पठन्‍त्‍य: न आस्‍म: ?
हम सुबह से पढ रही थीं हम सुबह से पढ नहीं रही थीं क्‍या हम सुबह से पढ रही थीं ? क्‍या हम सुबह से पढ नहीं रही थीं ?
 
एतानि आसन् कानिचन् वाक्‍यानि पूर्णवाक्‍यै: सह गम्यमानानां वाक्‍यानां प्रति । अद्य एतावत् एव अलम् ।। अग्रिमां कक्ष्‍यायां भविष्‍यकालस्‍य वाक्‍यानां विषये पठिष्‍याम: । तावत् नमो नम: ।।
 
सर्वे भवन्‍तु सुखिन: , सर्वे सन्‍तु निरामया:
सर्वे भद्राणि पश्‍यन्‍तु , मा कश्चित् दु:खभागभवेत् ।।
संस्‍कृतजगत्

टिप्पणियाँ

  1. राम रामौ रामम की याद दिला डी आपने
    काफी समय हो गया है
    मैं भी देर से शामिल हुआ हूँ

    जैसे हमने समस्या पूर्ति की शुरुआत छन्द चौपाई से की थी
    ऐसे ही आपने भी जहाँ से शुरुआत की हो, कृपया वो लिंक्स दे कर अनुग्रहित करें

    अग्रिम आभार: :)navincchaturvedi@gmail.com

    जवाब देंहटाएं

एक टिप्पणी भेजें