व्‍याकरणकक्ष्‍याया: प्रारम्‍भात् पूर्वं ।


         मित्राणि
     इत: पूर्वं वयं संस्‍कृतस्‍य सरलाकक्ष्‍या: पुनश्‍च चलचित्रकक्ष्‍या: प्राप्‍तवन्‍त:, पठितवन्‍त: च ।
सम्‍प्रति वयं तावत् समर्था: अभवाम यत् प्रौढकक्ष्‍यायां प्रवेश: कुर्याम ।  अग्रिम केचन् दिवसेषु सम्‍भवत: व्‍याकरणकक्ष्‍या अपि प्रचलेत् ।
किन्‍तु व्‍याकरणकक्ष्‍याया: आरम्‍भात् पूर्वम् अस्‍माकं दायित्‍वमस्ति यत् वयं सूचयेम अस्‍माकं प्रगतिविषये ।  वयं व्‍याकरणकक्ष्‍याया: कृते योग्‍या: स्‍म: न वा इति अस्‍माकं विद्वान्‍स:, अध्‍यापका: च जानियु: । 
अत: मम निवेदनमस्ति यत् कृपया स्‍व-स्‍व मति: व्‍याकरणकक्ष्‍याया: आरम्‍भविषये प्रकटयन्‍तु ।

अनेन वयं ज्ञातुं शक्‍नुम: यत् व्‍याकरणकक्ष्‍याया: प्रारम्‍भ: भवेत उत पुन: सरलसंस्‍कृतस्‍यप्रशिक्षणस्‍य नूतनी कक्ष्‍या प्रचलेत् ।
स्‍व-स्‍व विचारान् टिप्‍पणीमंजूषायाम् अथवा ईसंदेशद्वारा सूचयितुं शक्‍नुवन्ति ।
ईपत्रं प्रेषयितुं  sanskritjagat@gmail.com  पत्रसंकेतं प्रयोजयन्‍तु ।

15 दिवसेसु आगतानां टिप्‍पणीनां आधारेणेव व्‍याकरणकक्ष्‍याया: आरम्‍भ: करिष्‍यते ।

धन्‍यवादा:

संस्‍कृतजगत्

टिप्पणियाँ