फायरफाक्‍स जालचालकस्‍य षष्‍ठं संस्‍करणं-firefox 6 released





फायरफाक्‍स जालचालकस्‍य षष्‍ठं संस्‍करणं प्रकाशितम् ।  अस्‍य संस्‍करणस्‍य कानिचन् वैशिष्‍ट्यानि सन्ति ।  एतत् तलपूरितुं स्‍वचालकस्‍य हेल्‍प इति विकल्‍पं नोदयतु ।  अनन्‍तरं सर्वतो अंतिमं विकल्‍पं एबाउट फायरफाक्‍स इति नोदयतु ।
          स्‍वचालितरूपेण एव भवत: फायरफाक्‍स चालक: अद्यतनित: भविष्‍यति ।  साक्षात् तलपूरितुम् अपि अत्र श्रृंखला दीयते ।

फायरफाक्‍स 6 

टिप्पणियाँ

  1. फायरफॉक्से बहुधा विशेषतां सन्ति किन्तु एकः गम्भीर बग अस्ति - मेमोरी लीक प्रॉब्लम। इदम् कारणेन फायरफॉक्स बारम्बार हैंग भवति।

    ----
    अगर टूटी-फूटी अंग्रेजी में बोलना भी लोग शान समझते हैं तो हम भी टूटी-फूटी संस्कृत में बोल सकते हैं न।

    जवाब देंहटाएं
  2. bilkul bhai ji
    ham kaisi b sanskrit bolen vo hamare liye shan ki bat hai
    kam se kam ham dev bhasha bolne ka prayas to karen

    जवाब देंहटाएं

एक टिप्पणी भेजें