स्‍वर्गीय श्री रामकृपालपाण्‍डेय स्‍मारक अन्‍तर्जनपदीय क्रीडा-प्रतियोगिता सम्‍पन्‍ना ।।

 

Untitled-1

 

Photo0084Photo0085Photo0086Photo0090

           

           स्‍वर्गीय श्री रामकृपाल पाण्‍डेय स्‍मारक क्रीडा प्रतियोगिता एवं च संकीर्तनकार्यक्रम: ह्य: दिनाँके 04.09.2011 फैजाबादजिल्लाया: ईशापुरग्रामसभायां सम्‍यकरूपेण सम्‍पन्‍नम् अभवत् । Photo0077Photo0078 अस्‍यां प्रतियोगितायां क्रमश: 100 मी. धावनं, 200 मी., 400 मी., 800 मी. अथ च 1600 मी. धावनक्रीडा अभवत् ।

 Photo0096Photo0097    

 

 

वालीबाल प्रतियोगितायां 6 समूहा: भागं स्‍वीकृतवन्‍त: ।

Photo0113Photo0114Photo0116Photo0117Photo0119Photo0121Photo0123Photo0124Photo0125Photo0126 

          शेरवाघाट विजयं प्राप्‍तवान् तथा च गोशाईंगंज: उपविजेता अभवत् ।

            एतेननन्‍तरं कूर्दनप्रतियोगिता अपि सम्‍पादिता ।

  Photo0102Photo0104Photo0105Photo0106Photo0108Photo0109Photo0110Photo0111

Photo0112

 

 

 

पुरस्‍कारवितरणं फैजाबादजिल्‍लाया: प्रसिद्ध: लोककवि: श्री दयारामतिवारी जी पुष्‍प महोदयेन सम्‍पादितम्  ।

 Photo0131Photo0132Photo0133Photo0134Photo0135Photo0137Photo0138Photo0139

 

 

 

        रात्रौ संकीर्तनायोजने बहव: गायका: भागं गृहीतवन्‍त: ।  तेषु प्रमुखा: आसन् लहुरी, दुखी, रामदयाल:, कलाधरादया: । 

Photo0142Photo0143Photo0144Photo0146

     

 

 

 

सम्‍पूर्ण: कार्यक्रम: प्रात: 10 वादनारभ्‍य अग्रिम प्रात: 4 वादनपर्यन्‍तं प्राचलत् ।  श्री राममुनि पाण्‍डेयवर्य: (कार्यक्रमस्‍य मुख्‍यायोजक:) सूचितवान् यत् एष: कार्यक्रम: गत 25 वर्षेभ्‍य: जायमान: अस्ति अबाधगत्‍या पुनश्‍च अग्रिम वर्षेष्‍वपि एवमेव चलिष्‍यति ।  श्री पाण्‍डेयवर्य: सर्वान् क्षेत्रीय जनान् आहूतवान् अस्ति आयोजने भागं स्‍वीकर्तुं पुनश्‍च स्‍व-स्‍व विचारान् अपि प्रकटितुम् ।

 

संस्‍कृतजगत्

टिप्पणियाँ