अहो दुर्दैव: ।



भगवत: गणेशस्‍य प्रतिमा: गणपतिपूजाया: अनन्‍तरं कथं पतिता: सन्ति इत्‍येतस्‍य एकं विवरणं दर्शनं च अस्मिन् लेखे द्रष्‍टुं शक्‍यते ।





विसर्जनानन्‍तरं किम् अस्‍माकं देवा: देवा: न भवन्ति, एवं पतिता प्रतिमा किम् कश्‍यचित् अन्‍यस्‍य, न तु भगवता गणेशस्‍य ।


 







एवं विधा: पतिता: भगवत: प्रतिमा: अस्‍माकं दुर्मस्तिष्‍कस्‍य प्रतीक: एव ।





किमेष: अपराध: क्षम्‍य: वा  



-- 

भगवत: प्रतिमा: एवं विधा विखण्डिता: पतिता: इति विचारणीय: विषय: ।  
यदि एवमेव वयम् अस्‍माकं देवानां प्रति उपेक्षाभावं धारयाम: चेत् निश्‍चयेन भारतस्‍य कल्‍याणं नैव स्‍थास्‍यते ।  अग्रे आगत्‍य एतस्‍य महापापस्‍य निराकरणं अस्‍माभि: करणीयमेव ।  तदैव अस्‍माकं पापस्‍य निराकरणं भवितुम् अर्हति ।
--

टिप्पणियाँ