दशहरापर्वस्‍य हार्दिकी शुभकामना: ।




    मित्राणि

    अद्य अस्ति अस्‍माकं आर्यावर्तदेशस्‍य एक: महत्‍वपूर्ण उत्‍सव: दशहराइति ।  दशहरा विषये प्रायश: सर्वे जानन्ति एव किन्‍तु ये न जानन्ति तेषां कृते संक्षेपेण अत्र अस्‍य कथा लिख्‍यते ।
     इति उच्‍यते यत् अस्मिन् दिवसे एव भगवान् श्रीरामचन्‍द्र: लंकापतिरावणस्‍य वधं  कृत्‍वा धरणीं तस्‍य आतंकै: विमोचितवान् ।  अस्‍य एव अवसरे तदा आरभ्‍य अद्य पर्यन्‍तं दशहरापर्वस्‍य प्रचलनमस्ति ।  अस्मिन् दिवसे प्रत्‍येकेषु विपणेषु रामलीला आयोजनं भवति यत्र रावणस्‍य प्रतिमादाह  कृयते ।

         भगवत: रामस्‍य एष: विजयदिवस: सर्वेषां सद् मानवानां  अधर्मस्‍योपरि जय: इति आसीत् अत: वयं अस्‍य दिवसस्‍य उल्‍लासं मोदयाम: ।   अस्‍तु तर्हि भवन्‍त: अपि अस्‍य दिवसस्‍य आनन्‍दं स्‍वीकुर्वन्‍तु ।  रावणस्‍य दाहक्रीडां च पश्‍यन्‍तु ।

    भगवत: श्रीरामचन्‍द्रस्‍य जय: भवतु

टिप्पणियाँ

  1. विजया दशमी की हार्दिक शुभकामनाएं। बुराई पर अच्छाई की विजय का प्रतीक यह पर्व, सभी के जीवन में संपूर्णता लाये, यही प्रार्थना है परमपिता परमेश्वर से।
    नवीन सी. चतुर्वेदी

    जवाब देंहटाएं
  2. विजयादशमी की हार्दिक शुभकामनाएं !

    जवाब देंहटाएं
  3. भवतां सर्वेषां कृतेSपि विजयदशम्‍या: हार्दिकी शुभकामना:

    जवाब देंहटाएं
  4. धन्यवादाः । विजयदशिमी इयं भवतां जीवने आनन्दाय भवेत् ।

    जवाब देंहटाएं
  5. भवतां सर्वेषां कृतेSपि विजयदशम्‍या: हार्दिकी शुभकामना:

    जवाब देंहटाएं
  6. आओ इस दशहरा मन में छिपे कु विचारो का दहन कर ,सत्य का परचम लहराए

    जवाब देंहटाएं

एक टिप्पणी भेजें