करवाचौथव्रतस्‍य आयोजनम्

 

ANAND PANDEY653ANAND PANDEY654

         यथा भवन्‍त: जानन्ति एव करवाचौथव्रतस्‍य किं महत्‍वमस्ति ।  भारतीयनारीणां कृते करवाचौथव्रतस्‍य कश्चित् अन्‍य: एव उल्‍लास: भवति ।  ता: नार्य: स्‍व-स्‍व पतीनां कृते आदिवसं व्रतं धरन्ति ।  जलमपि न पिबन्ति ।  सायंकाले यदा चन्‍द्रदर्शनं भवति अनन्‍तरं ता: स्‍व व्रतस्‍य समापनं कुर्वन्ति । 

       अकबरपुरक्षेत्रे अस्‍य उत्‍सवस्‍य उल्‍लास: द्रष्‍टव्‍य: एव ।  अस्‍माकं क्षेत्रे अपि बहव्‍य: नार्य: एतस्‍य व्रतस्‍य आयोजनं कृतवत्‍य: ।  मम गृहे अपि मम माता एतां व्रतं धारितवती । 

      करवाचौथ ब्रतस्‍य अद्य सोल्‍लासेन समापनं जातं स्‍थानीयगृहेषु ।  अस्मिन् क्षेत्रे प्राय: सार्द्धसप्‍तवादने एव चन्‍द्रदर्शनं जातमासीत् ।  तत: सर्वा: विवाहिता: एतत् व्रतं धारितवत्‍य: ।  पूजनादिकं कृत्‍वा व्रतस्‍य समापनं कृतवत्‍य: च ।

टिप्पणियाँ