सर्वोपधस्तु स्वघोषवत्परो, रेफं, रेफी ते पुना रेफसंधय:
रिफित विसर्जनीयस्य पूर्वं यदि कश्चित् स्वर: स्यात् अनन्तरं च कश्चित स्वर:, घोषव्यंजनं वा भवेत् चेत् तत् विसर्जनीयस्य 'र' (रेफ) इति भवति ।
यथा - प्रात: + अग्निम् = प्रातरग्निम् ।
सर्वोपधस्तु स्वघोषवत्परो, रेफं, रेफी ते पुना रेफसंधय:
रिफित विसर्जनीयस्य पूर्वं यदि कश्चित् स्वर: स्यात् अनन्तरं च कश्चित स्वर:, घोषव्यंजनं वा भवेत् चेत् तत् विसर्जनीयस्य 'र' (रेफ) इति भवति ।
यथा - प्रात: + अग्निम् = प्रातरग्निम् ।
0 टिप्पणियाँ