वैदिक सन्धि प्रक्रिया (रेफसन्धि:) Visarg Sandhi

sanskrit-images-vaidik visarg sandhi4

 

सर्वोपधस्‍तु स्‍वघोषवत्‍परो, रेफं, रेफी ते पुना रेफसंधय:

रिफित विसर्जनीयस्‍य पूर्वं यदि कश्चित् स्‍वर: स्‍यात् अनन्‍तरं च कश्चित स्‍वर:, घोषव्‍यंजनं वा भवेत् चेत् तत् विसर्जनीयस्‍य 'र' (रेफ) इति भवति ।

यथा - प्रात: + अग्निम् = प्रातरग्निम् ।

टिप्पणियाँ