ओकारं ह्रस्वपूर्व:
अरिफितविसर्जनीयस्य पूर्वं यदि हृस्व स्वर: भवेत् अनन्तरं च घोष व्यंजनम् आगच्छेत् चेत् विसर्ग: पूर्वह्रस्वेन सह 'ओ' इति भवेत् ।
यथा - देव: + देवेभि: = देवो देवेभि: ।
ओकारं ह्रस्वपूर्व:
अरिफितविसर्जनीयस्य पूर्वं यदि हृस्व स्वर: भवेत् अनन्तरं च घोष व्यंजनम् आगच्छेत् चेत् विसर्ग: पूर्वह्रस्वेन सह 'ओ' इति भवेत् ।
यथा - देव: + देवेभि: = देवो देवेभि: ।
0 टिप्पणियाँ