वैदिक सन्धि प्रक्रिया-व्‍यंजन सन्धि: (अन्‍त:पात सन्धि)- Vyanjan Sandhi, Antah Pat Sandhi..



       अन्‍त:पात प्रायश: क, च तथा च त कारस्‍य भवति ।  एतत् निम्‍नोक्‍तं द्रष्‍टुं शक्‍यते ।


(1) यदि ड. कारस्‍य अनन्‍तरं कश्चित् अघोष उष्‍मवर्णम् आगच्‍छेत तर्हि मध्‍ये 'क' कारस्‍य आगम भवति ।
यथा - अर्वाड्. + शश्‍वतम् = अर्वाड्.कछश्‍वतम्,
अघोषवर्ण: न भवति सति दध्‍यड्. ह इत्‍येव भविष्‍यति ।


       
(2) चवर्गस्‍य पंचमवर्णस्‍य अनन्‍तरं यदि शकार: आगच्‍छेत् तर्हि उभयो: मध्‍ये 'च' कार: आगच्‍छेत् ।


(3) 'ट' अथ च 'न' कारस्‍य अनन्‍तरं यदि 'स' इति आगच्छेत् तर्हि मध्‍ये तकारस्‍य आगम भवेत् ।
यथा - अप्राट् + स = अप्राट्त्‍स ।
तान् + सम् = तान्‍त्‍सम् ।


टिप्पणियाँ