ह्रस्व पूर्वस्तु सोSकारम्
यदा अरिफित विसर्जनीयस्य पूर्वं ह्रस्व भवेत् अनन्तरं च स्वर: आगच्छेत् चेत् विसर्जनीयस्य उपधासहितम् 'अ' इति भवेत् ।
यथा - य: + इन्द्र = य इन्द्र: ।
ह्रस्व पूर्वस्तु सोSकारम्
यदा अरिफित विसर्जनीयस्य पूर्वं ह्रस्व भवेत् अनन्तरं च स्वर: आगच्छेत् चेत् विसर्जनीयस्य उपधासहितम् 'अ' इति भवेत् ।
यथा - य: + इन्द्र = य इन्द्र: ।
0 टिप्पणियाँ