वैदिक विसर्ग सन्धि: (उद्ग्राह सन्धि:) Visarg Sandhi

sanskrit-images-vaidik visarg sandhi1

 

  ह्रस्‍व पूर्वस्‍तु सोSकारम्

यदा अरिफित विसर्जनीयस्‍य पूर्वं ह्रस्‍व भवेत् अनन्‍तरं च स्‍वर: आगच्‍छेत् चेत् विसर्जनीयस्‍य उपधासहितम् 'अ' इति भवेत् ।

यथा - य: + इन्‍द्र = य इन्‍द्र: ।

टिप्पणियाँ