वैदिक विसर्ग सन्धि: (नियत सन्धि:) Visarg Sandhi

sanskrit-images-vaidik visarg sandhi2

 

 (1) विसर्जनीयआकारमरेफी घोषवत्‍पर:

यदि अरिफित विसर्जनीयस्‍य अनन्‍तरं घोषवर्णा: आगच्‍छेयु: चेत् उपधया सह एव विसज्रनीयस्‍य 'आ'कार: भवति ।

यथा - पुनान: + यन्ति = पुनानायन्ति धीतय: ।

(2) यदि रिफित विसर्जनीयस्‍य अनन्‍तरं 'र' आगच्‍देत चेत् रिफित विसर्जनीयस्‍य पूर्व ह्रस्‍ववर्ण: दीर्घवर्णे परिवर्तित: भवति तथा च विसर्गस्‍य लोप: भवति ।

यथा - प्रात: + रत्‍नम् = प्राता रत्‍नम् ।

टिप्पणियाँ