वेदानाम् आविर्भाव:

the veda

 

    भारतीयविद्वान्‍स: केनचित् पुरुषेण तु वेदानाम् उत्‍पत्ति: रचना वा नैव मन्‍यन्‍ते ।  तेषामनुसारं मन्‍त्रै: सह येषां नामानि आगतानि सन्ति ते तु द्रष्‍टार: न तु रचयिता ।  सायणाचार्यानुसारं एते द्रष्‍टार: उत ऋषय: अतीन्द्रियार्थानां साक्षात्‍कर्तार: सन्ति - 'अतीन्द्रियार्थद्रष्‍टारो हि ऋषय:' ।  यास्‍कस्‍य कथनमपि महत्‍वपूर्णमेव - 'साक्षात्‍कृतधर्माणं ऋषयो बभूवु: ।  तेवरेभ्‍योसाक्षात्‍कृतधर्मेभ्‍य उपदेशेन मन्‍त्रान् सम्‍प्रादु: (निरुक्‍तम् 1.2)

ग्रन्‍थरूपेण वेदा: मानव-समूहे कथम् आगतवन्‍त: इति एतस्मिन् विषये 40 मता: प्रचलिता: सन्ति, येषां वर्गीकरणं त्रिषु वर्गेषु कर्तुं शक्‍यमस्ति ।

1- वेदा: स्‍वत: आविर्भूत: अतएव अपौरुषेया: ।  पूर्वमीमांसाकार जैमिनि: तस्‍य भाष्‍यकार: शबरस्‍वामिवर्य: वार्तिककार: कुमारिलभट्टवर्य: च अस्‍य विशदविवेचनं कृतवन्‍त: सन्ति ।

2- न्‍याय-वैशेषिक दर्शनेषु ईश्‍वर: एव वेदस्‍य रचयिता इति स्‍वीकृत: अस्ति ।  तेषामनुसारे प्रत्‍येकस्‍य ग्रन्‍थस्‍य रचयिता भवति एव अत: वेदस्‍य रचयिता तु केवलं ईश्‍वर: एव यतोहि वेदस्‍य वाक्‍यरचना अतएवबुद्धिपूर्णा अस्ति - 'बुद्धिपूर्वा वाक्‍यकृतिर्वेदे'

3 - तृतीय: मत: तु वेदान् ऋषिगणै: एव रचिता: इति मन्‍यते ।  निश्‍चयेन भगवता कृपया एव ते वेदज्ञानं प्राप्‍तुं शक्‍तवन्‍त: ।  सम्‍प्रति विद्वान्‍स: अयं मत: एव स्‍वीकृयन्‍ते ।  अस्‍य मतस्‍यानुसारं - ईश्‍वरेण ब्रह्मा, ब्रह्मणा क्रमश: वसिष्‍ठ:, तेन शक्ति:, तेन पराशर: तेन च व्‍यास: वेदज्ञानम् अप्राप्‍नोत् ।  व्‍यास: एव स्‍व पैलादि शिष्‍यै: अस्‍य विस्‍तारं अकरोत् ।

आनन्‍दपाण्‍डेय:

संस्‍कृतजगत्

टिप्पणियाँ

  1. मेरे विचार से तीनों ही मत सही हैं--
    १-अपौरुषेय = किसी भी एक व्यक्ति द्वारा नहीं लिखे गये ....समय समय पर आवश्यकतानुसार...ग्यान व्रिद्धि के साथ साथ विभिन्न रिषियो..ग्यानियों द्वारा सम्पादित किये जाते रहे, आदि ग्यान के श्रोत.. ग्यान निश्चय ही स्वतः आविर्भूत होता है...
    २- ईश्वर की इच्छा के बिना पत्ता तक नहीं हिलता तो वेद कैसे रचे जा सकते हैं...वही बुद्धि में ग्यान का आविर्भाव करता है...
    ३- वेद निश्चय ही रिषिगणों ने रचे ईश्वर स्वयं अकर्ता-कर्ता है वह किसी के द्वारा कार्य कराता है....

    जवाब देंहटाएं

एक टिप्पणी भेजें