कारक प्रकरणम् (कर्ता, कर्म, करणं च)




 कर्ता

स्‍वतन्‍त्र: कर्ता – क्रियायां स्‍वातन्‍त्र्येण विवक्षित: अर्थ: कर्ता स्‍यात् इति सूत्रार्थ: । स्‍वातन्‍त्र्यं नाम व्‍यापाराश्रयत्वम् ।

उदाहरणम् – बाल: खादति । खादधातो: अर्थ: भक्षणक्रिया । सा क्रिया बाले तिष्‍ठति अत: क्रियाया: आश्रय: बालक: । अत: बालक: एव कर्ता इति ।


कर्म


कर्तुरीप्सिततमं कर्म – कर्ता क्रियया यं विशेषरूपेण इच्‍छति तस्‍य कर्मसंज्ञा भवति ।

उदाहरणम् – स: ग्रामं गच्‍छति । अस्मिन् वाक्‍ये कर्तु: इप्सिततमं ‘ग्रामम्’ अस्ति अत: ग्रामस्‍य कर्मसंज्ञा भवति । ‘’अनभिहिते’’ सूत्रेण यत्र कर्म अनुक्‍तं भवेत् तत्रापि अनेन सूत्रेण कर्मकारकस्‍यैव विधानं अभवत् ।


करणम्


साधकतमं करणम् – क्रियाया: सिद्धौ प्रकृष्‍टोपकारकं (सर्वाधिकं सहायकम्) कारकं करणसंज्ञं स्‍यात् इति ।

उदाहरणम् – रामेण बाणेन हतो बाली । अस्मिन् वाक्‍ये हनन क्रियायां कर्तु: सर्वाधिकं सहायकं ‘वाणम्’ अस्ति अत: बाणस्‍य करणसंज्ञा अस्ति ।



संस्‍कृतजगत्

टिप्पणियाँ

एक टिप्पणी भेजें