नवसंवत्‍सरं - सृष्‍टे: वर्षग्रन्थि: ।

ring-galaxy

23मार्चत: आरभ्‍यते संवत 2069

चैत्रे मासे जगद् ब्रह्मा ससर्ज प्रथमे अहनि
शुक्‍लपक्षे समग्रे तु सदा सूर्योदये सति ।।
ब्रह्मपुराणस्‍य अस्‍य श्‍लोकानुसारेण चैत्रमासस्‍य शुक्‍लपक्षस्‍य प्रथमे सूर्योदये ब्रह्मणा सृष्‍टे: रचना कृता ।  अस्मिन् दिवसे एव विक्रमी संवत: अपि प्रारम्‍भ: भवति ।  अद्य निश्‍चयेन जनवरी नववर्षरूपेण मोदयन्‍ते किन्‍तु बहुवर्षेभ्‍य: पूर्वं अस्तित्‍वे आगतं विक्रमीसंवत एव अद्यापि धार्मिकअनुष्‍ठानेषु, मांगलिककार्येषु च तिथिकालगणनाया: आधार: अस्ति ।

विक्रमी संवत
ग्रेगेरियन कैलेंडरत: अपि भिन्‍नानि सन्ति बहूनि संवतानि प्रचलितानि भारतवर्षे ।  एतेषु विक्रमसंवत, शकसंवत, बौद्धएवं जैन संवत एवं च तेलगूसंवत इत्‍यादीनि सन्ति ।  देशे सर्वाधिकं प्रचलितमस्ति शकसंवत, विक्रमसंवत च ।

प्रारम्‍भ:
विक्रमसंवतं सम्राटविक्रमादित्‍येन शकान् पराजितं कृत्‍वा तस्‍यैव उपलक्ष्‍ये 57 ई. पूर्वे प्रारम्‍भं कृतम् ।  विक्रमसंवत चैत्रमासस्‍य शुक्‍लपक्षस्‍य प्रतिपदायां प्रारभ्‍यते ।  भारतीयप्रचांगस्‍य एवं च कालनिर्धारणस्‍य आधार: विक्रमसंवत एव अस्ति ।

विशेषता
विक्रमीसंवत: सम्‍बन्‍ध: केनचित धर्मेण सह नास्ति अपितु सम्‍पूर्णस्‍य विश्‍वस्‍य प्रकृतिना, खगोलसिद्धान्‍तेन, ब्रह्माण्‍डस्‍य ग्रहनक्षत्रेण चास्ति ।  ब्रह्माण्‍डस्‍य सर्वतो प्राचीनग्रन्‍थ: वेद: अपि अस्‍य वर्णनं करोति ।  नवसंवत्‍सरस्‍य वर्णनं यजुर्वेदस्‍य 27, एवं च 30 अध्‍याययो: 45 एवं च 15 मन्‍त्रयो: विस्‍तारेण प्रदत्‍तमस्ति ।  विश्‍वे सौरमंडलस्‍य ग्रहनक्षत्राणां गति:, तेषां निरन्‍तरपरिवर्तनशीला स्थिते: एव अस्‍माकं दिनानि, मासा:, वर्षाणि तेषां सूक्ष्‍मविभागा: च आधारिता: सन्ति ।

ऐतिहासिकमहत्‍वम् -
  • 23मार्चत: 1 अर्बुद, 97 कोटि, 39 लक्ष, 49 सहस्र 111 वर्षेभ्‍य: पूर्वं ब्रह्मणा अस्मिन्नेव दिने सृष्‍टे: सृजनम् आरब्‍धम् ।

  • सम्राट् विक्रमादित्‍येन 2069 वर्षेभ्‍य: पूर्वम् अस्मिन्नेव दिने विक्रमसंवत: प्रारम्‍भ: कृत: ।
  • रावणस्‍य ससेन संहारं कृत्‍वा आयोध्‍याम् आगतस्‍य रामस्‍य अस्मिन्नेव दिवसे राज्‍याभिषेकं जातमासीत् ।
  • नवरात्रे: स्‍थापनादिवस: अपि अयमेव ।
  • शालिवाहनसंवत्‍सरस्‍यापि प्रारम्‍भदिवस: अयमेव ।  विक्रमादित्‍यवदेव शालिवाहन: अपि हूणान विजित्‍य अस्‍य संवत्‍सरस्‍य स्‍थापनां कृतवान् ।
  • स्‍वामिदयानन्‍देन अपि अस्मिन्नेव दिवसे आर्यसमाजस्‍य स्‍थापनां कृतम् ।
  • सिखपरम्‍पराया: द्वितीयस्‍य गुरो: अंगदेवस्‍य अपि जन्‍मदिवस: अयमेव ।
  • सिंधसमाजरक्षक: वरुणावतार: महात्‍माझूलेलाल: अपि अस्मिन् दिवसे एव प्रकटीभूत: ।
  • युधिष्ठिरस्‍य राज्‍याभिषेक: अपि 5114वर्षेभ्‍य: पूर्वम् अस्मिन्नेव दिवसे जात: ।
  • राष्ट्रियस्वयंसेवकसंघस्‍य संस्‍थापक: डॉ. केशवराव बलिराम हेडगेवारस्‍य जन्‍मदिवस: अपि अयमेव ।

इति .......

टिप्पणियाँ

एक टिप्पणी भेजें