23मार्चत: आरभ्यते संवत 2069 |
चैत्रे मासे जगद् ब्रह्मा ससर्ज प्रथमे अहनि शुक्लपक्षे समग्रे तु सदा सूर्योदये सति ।। ब्रह्मपुराणस्य अस्य श्लोकानुसारेण चैत्रमासस्य शुक्लपक्षस्य प्रथमे सूर्योदये ब्रह्मणा सृष्टे: रचना कृता । अस्मिन् दिवसे एव विक्रमी संवत: अपि प्रारम्भ: भवति । अद्य निश्चयेन जनवरी नववर्षरूपेण मोदयन्ते किन्तु बहुवर्षेभ्य: पूर्वं अस्तित्वे आगतं विक्रमीसंवत एव अद्यापि धार्मिकअनुष्ठानेषु, मांगलिककार्येषु च तिथिकालगणनाया: आधार: अस्ति । |
विक्रमी संवत | प्रारम्भ: | विशेषता |
|
इति .......
.
जवाब देंहटाएं♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥
नव संवत् का रवि नवल, दे स्नेहिल संस्पर्श !
पल प्रतिपल हो हर्षमय, पथ पथ पर उत्कर्ष !!
-राजेन्द्र स्वर्णकार
♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥♥
*चैत्र नवरात्रि और नव संवत २०६९ की हार्दिक बधाई !*
*शुभकामनाएं !*
*मंगलकामनाएं !*
आपको भी नववर्ष की शुभकामनायें।
जवाब देंहटाएंयजुर्वेद का सन्दर्भ मेरे लिये नवीन ज्ञान है। धन्यवाद!
जवाब देंहटाएंटिप्पणी पोस्ट करें