कालिदासविरचिते रघुवंशे नवमः सर्गः


पितुरनन्तरं उत्तर्कोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो यमवतां अवतां च धुरि स्थितः । । ९.१ । ।
अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलं आत्मकुलोचितं ।
अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः । । ९.२ । ।
उभयं एव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणां ।
वलनिषूदनं अर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयं । । ९.३ । ।
जनपदे न गदः पदं आदधावभिभवः कुत एव सपत्नजः ।
क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे । । ९.४ । ।
दशदिगन्तजिता रघुणा यथा श्रियं अपुष्यदजेन ततः परं ।
तं अधिगम्य तथैव पुनर्बभौ न न महीऽनं अहीनपराक्रमं । । ९.५ । ।
समतया वसुवृटिविसर्जनैर्नियमनादसतां च नराधिपः ।
अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा । । ९.६ । ।
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।
तं उदयाय न वा नवयौवना प्रियतमा यतमानं अपाहरा । । ९.७ । ।
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरं ईरिता । । ९.८ । ।
उदयं अस्तमयं च रघूद्वहादुभयं आनशिरे वसुधाधिपाः ।
स हि निदेशं अलङ्घयतां अभूत्सुहृदयोहृदयः प्रतिगर्जतां । । ९.९ । ।
अजयदेकरथेन स मेदिनीं उदधिनेमिं अधिज्यशरासनः ।
जयं अघोषयदस्य तु केवलं गजवती जवतीरहया चमूः । । ९.१० । ।
जघननिर्विषयीकृतमेखलाननुचिताश्रुविलुप्तविशेषकान् ।
स रिपुदारगणानकरोद्बलादनलकानलकाधिपविक्रमः । । ९.१०* । ।
अवनिं एकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः ।
विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः । । ९.११ । ।
शमितपक्षबलः शितकोटिना शिखरिणां कुलिशेन पुरंदरः ।
स सारवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः । । ९.१२ । ।
स्फुरितकोटिसहस्रमरीचिना समचिनोत्कुलिशेन हरिर्यशः ।
स धनुषा युधि सायकवर्षिणा स्वनवता नवतामरसाननः । । ९.१२* । ।
चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् ।
स धनुषा युधि सायकवर्षिणा शतमखं तं अखण्डितपौरुषं । । ९.१३ । ।
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् ।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीं । । ९.१४ । ।
उपगतोऽपि च मण्डलनाभितां अनुदितान्यसितातपवारणः ।
अजितं अस्ति नृपास्पदं इत्यभूदनलसोऽनलस्ॐअसमद्युतिः । । ९.१५ । ।
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसारस्यूतटाः । । ९.१६ । ।
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहां ।
अधिवसंस्तनुं अध्वरदीक्षितां असम्भासं अभासयदीश्वरः । । ९.१७ । ।
अवभृतप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
नमयति स्म स केवलं उन्नतं वनमुचे नमुचेररये शिरः । । ९.१८ । ।
तं अपहाय ककुत्स्थकुलोद्भवं पुरुषं आत्मभुवं च पतिव्रता ।
नृपतिं अन्यं असेवत देवता सकमला कं अलाघवं अर्थिषु । । ९.१९ । ।
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः ।
स्वभुजवीर्यं अगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः । । ९.२० । ।
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषां । । ९.२१ । ।
तं अलभन्त पतिं पतिदेवताः शिखरिणां इव सागरं आपगाः ।
मगधकोसलकेकयशसिनां दुहितरोऽहितरोपितमार्गणं । । ९.२२ । ।
प्रियतमाभिरसौ तिऋभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः ।
उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः । । ९.२३ । ।
अथ समाववृते कुसुमैर्नवैस्तं इव सेवितुं एकनराधिपं ।
यमकुबेर्जलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमं । । ९.२४ । ।
जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमनिर्ग्रहैर्विमलयन्मलयं नगं अत्यजथ् । । ९.२५ । ।
हिमविवर्णितचन्दनपल्लवं विरहयन्मलयाद्रिं उदङ्मुखः ।
विहगयोः कृपयेव शनैर्ययौ रविरहर्विरहध्रुवभेदयोः । । ९.२५* । ।
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितं ।
इति यथाक्रमं आविरभून्मधुर्द्रुमवतीं अवतीर्य वनस्थलीं । । ९.२६ । ।
सुरभिसंगमजं वनमालया नवपलाशं अधार्यत भङ्गुरं ।
रमणदत्तं इवार्द्रनखक्षतं प्रमदया मदयापितलज्जया । । ९.२६* । ।
उपहितं शिशिरापगमश्रिया मुकुलजालं अशोभत किंशुके ।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया । । ९.२७ । ।
परभृता मदनक्षतचेतसां प्रियसखी लघुवागिव योषितां ।
प्रियतमानकरोत्कलहान्तरे मृदुरवा दुरवापसमागमान् । । ९.२७* । ।
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलं ।
न खलु तावदशेषं अपोहितुं रविरलं विरलं कृतवान्हिमं । । ९.२८ । ।
विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुमं उन्मदकोकिलं ।
तदुपभोगरसं हिमवर्षिणः परं ऋतोर्विरलं कृतवान्हिमं । । ९.२८* । ।
अभिनयान्परिचेतुं इवोद्यता मलयमारुतकम्पितपल्लवा ।
अमदयत्सहकारलता मनः सकलिका कलिकामजितां अपि । । ९.२९ । ।
नयगुणोपचितां इव भूपतेः सदुपकारफलां श्रियं अर्थिनः ।
अभिययुः सरसो मधुसंभृतां कमलिनीं अलिनीरपत्रिणः । । ९.३० । ।
दशनचन्द्रिकया व्यभासितं हसितं आसवगन्धि मधोरिव ।
बकुलपुष्पं असेव्यत षट्पदैः शुचिरसं चिरसंचितं ईप्सुभिः । । ९.३०* । ।
कुसुमं एव न केवलं आर्तवं नवं अशोकतरोः स्मरदीपनं ।
किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः । । ९.३१ । ।
विरचिता मधुनोपवन्श्रियां अभिनवा इव पत्त्रविशेषकाः ।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः । । ९.३२ । ।
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलं आकुलं आयतपङ्क्तिभिः । । ९.३३ । ।
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
इति दयात इवाभवदायता न रजनी रजनीशवती मधौ । । ९.३३* । ।
प्रथमं अन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः ।
सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु । । ९.३४ । ।
श्रुतिसुखभ्रमरस्वनगीतयः कुसुमक्ॐअलदन्तरुचो बभुः ।
उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः । । ९.३५ । ।
ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरं ।
पतिषु निर्विविशुर्मधुं अङ्गनाः स्मरसखं रसखण्डनवर्जितं । । ९.३६ । ।
तिलकमस्तकहर्म्यकृतास्पदैः कुसुममध्वनुषङ्गसुगन्धिभिः ।
कलं अगीयत भृङ्गविलासिनां स्मरयुतैरयुतैरबलासखैः । । ९.३६* । ।
शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः ।
विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः । । ९.३७ । ।
लघयति स्म न पत्यपराधजं न सहकारतरुस्तरुणीधृतं ।
कुसुमितो नमितोऽलिभिरुन्मदैः स्मरसमाधिसमाधिकरोषितं । । ९.३७* । ।
उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
सदृशं इष्टसमागमनिर्वृतिं वनितयाऽनितया रजनीवधूः । । ९.३८ । ।
अपतुषारतया विशदप्रभैः सुरतराग परिश्रमनोदिभिः ।
कुसुमचापं अतेजयदंशुभिर्हिमकरो मकरोजितकेतनं । । ९.३९ । ।
हुतहुताशनदीप्ति वन्श्रियः प्रतिनिधिः कनकाभरणस्य यथ् ।
युवतयः कुसुमं दधुराहितं तद्(?) अलके दलकेसरपेशलं । । ९.४० । ।
अलिभिरञ्जनबिन्दुमओहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
न खलु शोबहयित्स्म वनस्थलीं न तिलकस्तिलकः प्रमदां इव । । ९.४१ । ।
अमदयन्मद्घुगन्धसनाथया किसलयाधरसंगतया मनः ।
कुसुमसंभ्ट्तया नवमल्लिका स्मितरुचा तरुचारुविलासिनी । । ९.४२ । ।
अनलसान्यभृताऽनलसान्मनः कमलधूलिभृता मरुतेरिता ।
कुसुमभारनताध्वगयोषितां असमशोकं अशोकलताऽकरोथ् । । ९.४२* । ।
अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः । । ९.४३ । ।
उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगं उपेयुषी ।
सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजाऽलकजालकमौक्तिकैः । । ९.४४ । ।
ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णं ऋतुश्रियः ।
कुसुमकेसररेणुं अलिव्रजाः सपवनोपवनोत्थितं अन्वयुः । । ९.४५ । ।
अनुभवन्नवदोलं ऋतूत्सवं पटुर्पै प्रियकण्ठजिगृक्षया ।
अनयदासनरज्जुपरिग्रहे भुजलतां जडतां अबलाजनः । । ९.४६ । ।
त्यजत मानं अलं बत बिग्रहैर्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः । । ९.४७ । ।
अथ यथासुखं आर्तवं उत्सवं समनुभूय विलासवतीसखः ।
नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः । । ९.४८ । ।
परिचयं चलक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनं ।
श्रमजयात्प्रगुणां च करोत्यसौ तनुं अतोऽनुमतः सचिवैर्ययौ । । ९.४९ । ।
मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः ।
गगनं अश्वखुरोद्धुत रेणुभिर्नृसविता सवितानं इवाकरोथ् । । ९.५० । ।
ग्रथितमौलिरसौ वनमालया तरु पलाशसवर्णतनुच्छदः ।
तुरगवल्गनचण्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु । । ९.५१ । ।
तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः ।
ददृषुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलं । । ९.५२ । ।
श्वगण्वागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः ।
स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनं । । ९.५३ । ।
अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतं ।
धनुर्रधिज्यं अनाधिरुपाददे नरवरो रवरोषितकेसरी । । ९.५४ । ।
तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्ताथ् ।
आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्नसारं । । ९.५५ । ।
तत्प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ।
श्यामीचकार वनं आकुलदृश्टिपातैर्वतेरितोत्पलदलप्रकरैरिवाम्भः । । ९.५६ । ।
लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहं ।
आकर्णकृष्टं अपि कामितया स धन्वी बाणं कृपामृधुमनाः प्रतिसंजहार । । ९.५७ । ।
तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तं एत्य बिभिदे निबिडोऽपि मुष्टिः ।
त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि । । ९.५८ । ।
उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णं ।
जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तं आर्द्रपदपङ्क्तिभिरायताभिः । । ९.५९ । ।
तं वाहनादवनतोत्तरकायं ईषद्विध्यन्तं उद्धतसटाः प्रतिहन्तुं ईषुः ।
नात्मानं अस्य विविदुः सहसा वराहा वृकेषु विद्धं इषुभिर्जघनाश्रयेषु । । ९.६० । ।
तेनाभिघातरभसस्य विकृष्य पत्त्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः ।
निर्भिद्य विग्रहं अशोणितलिप्तपुङ्खस्तं पातयां प्रथमं आस पपात पश्चाथ् । । ९.६१ । ।
प्रायो विषाणपरिमोषलघूत्तमाङ्गान्खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः ।
शृण्गं स दृप्तविनयाधिकृतः परेषां अभ्युच्छ्रितं न ममृषे न तु दीर्घं आयुः । । ९.६२ । ।
व्याघ्रानभीरभिमुखोपतितान्गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् ।
शिक्षाविशेषलघुहस्ततया निमेषात्तूणीचकार शरपूरितवक्त्ररन्ध्रान् । । ९.६३ । ।
निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयां आस सिंहान् ।
नूनं तेषां अभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दे मृगेषु । । ९.६४ । ।
तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।
आत्मानं रणकृतकर्मणां गजानां आनृण्यं गतं इव मार्गणैरमंस्त । । ९.६५ । ।
तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।
आत्मानं रणकृतकर्मणां गजानां आनृण्यं गतं इव मार्गणैरमंस्त । । ९.६५ । ।
चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी ।
नृपतीनिव तान्वियोज्य सद्यः सितवालव्यजनैर्जगाम शान्तिं । । ९.६६ । ।
अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार ।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः । । ९.६७ । ।
तस्य कर्कशविहार्संभवं स्वेदं आननविलग्नजालकं ।
आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः । । ९.६८ । ।
इति विस्मृतान्यकरणीयं आत्मनः सचिवावलम्बितधुरं नराधिपं ।
परिवृद्धरागं अनुभन्धसेवया मृगया जहार चतुरेव कामिनी । । ९.६९ । ।
स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथां ।
नरपतिरतिवाहयां बभूव क्वचिदसमेतपरिच्छदस्त्रियामां । । ९.७० । ।
उषसि स गजयूथकर्णतालैः पटुपटधवनिभिर्विनीतनिद्रः ।
अरमत मधुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि । । ९.७१ । ।
अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः ।
श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण । । ९.७२ । ।
कुम्भपूरणभवः पटुरुच्चैरुच्चचार नन्दोऽम्भसि तस्याः ।
तत्र स द्विरदबृंहितशङ्की शब्दपातिनं इषुं विससर्ज । । ९.७३ । ।
नृपतेः प्रतिषिद्धं एव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यथ् ।
अपथे पदं अर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः । । ९.७४ । ।
हा तातेति क्रन्दितं आकर्ण्य विषण्णस्तस्यान्विष्यन्वेतसगूढं प्रभवं सः ।
शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीत्क्शितिपोऽपि । । ९.७५ । ।
तेनावतीर्य तुरगात्प्रथितान्ग्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः ।
तस्मै द्विजेतरतपस्विसुतं स्खलद्भिरात्मानं अक्षरपदैः कथयां बभूव । । ९.७६ । ।
तच्चोदितः च तं अनुद्ध्रृतशल्यं एव पित्रोः सकाशं अवसन्नदृशोर्निनाय ।
ताभ्यां तथागतं उपेत्य तं एकपुत्रं अज्ञानतः स्वचरितं नृपतिः शशंस । । ९.७७ । ।
तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातं उदहारयतां उरस्तः ।
सोऽभूत्परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयन्वारिभिरेव वृद्धः । । ९.७८ । ।
दिष्टान्तं आप्स्यति भवानपि पुत्रशोकादन्ते वयस्यहं इवेति तं उक्तवन्तं ।
आक्रान्तपूर्वं इव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः । । ९.७९ । ।
शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयं ।
कृष्यां दहन्नपि खलु क्षितिं इन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति । । ९.८० । ।
इत्थं गते गतघृणः किं अयं विधत्तां वध्यस्तवेत्यभितिते वसुधाधिपेन ।
एधान्हुताशनवतः स मुनिर्ययाचे पुत्रं परासुं अनुगन्तुमनाः सदारः । । ९.८१ । ।
प्रातानुगः सपदि शासनं अस्य राजा संपाद्य पातकविलुप्तधृतिर्निवृत्तः ।
अन्तर्निविष्टपदं आत्मविनाशहेतुं शापं दधज्ज्वलनं और्वं इवाम्बुराशिः । । ९.८२ । ।
तदर्थं अर्थज्ञगते गतत्रपः किं एष ते वध्यजनोऽनुसिष्ठतु ।
स वह्निसंस्कारं अयाचतात्मनः सदारसूनोर्विदधे च तन्नृपः । । ९.८२आ । ।
समेयिवान्रघुवृषभः स्वसैनिकैः स्वमन्दिरं शिथिलधृतिर्निवर्तितः ।
मनोगतं गुरुं ऋषिशापं उद्वहन्क्षयानलं जलधिरिवान्तकास्पदं । । ९.८२भ् । ।

इति कालिदासविरचिते रघुवंशे नवमः सर्गः

टिप्पणियाँ