महा‍कविकालिदासकृत रघुवंशमहाकाव्‍यस्‍य अष्टमः सर्गः


अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः ।
वसुधां अपि हस्तगामिनीं अकरोदिन्दुमतीं इवापरां । । ८.१ । ।
दुरितैरपि कर्तुं आत्मसात्प्रयतन्ते नृपसूनवो हि यथ् ।
तदुपस्थितं अग्रहीदजः पितुराज्ञेति न भोगतृष्णया । । ८.२ । ।
अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनं ।
विशदोच्छवसितेन मेदिनी कथयां आस कृतार्थतां इव । । ८.३ । ।
स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः ।
पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा । । ८.४ । ।
रघुं एव निवृत्तयौवनं तं अमन्यन्त नवेश्वरं प्रजाः ।
स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि । । ८.५ । ।
अधिकं शुशुभे शुभंयुना द्वितयेन द्वयं एव संगतं ।
पदं ऋद्धं अजेन पैतृकं विनयेनास्य नवं च यौवनं । । ८.६ । ।
सदयं बुभुजे महाभुजः सहसोद्वेगं इयं व्रजेदिति ।
अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूं इव । । ८.७ । ।
अहं एव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयथ् ।
उदधेरिव निमगाशतेष्वभवन्नास्य विमानना क्वचिथ् । । ८.८ । ।
न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ।
स पुरस्कृतमध्यमक्रमो नमयां आस नृपाननुद्धरन् । । ८.९ । ।
अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजं आत्मवत्तया ।
विषयेषु विनाशधर्मसु त्रिदिवस्तेष्वपि निःस्पृहोऽभवथ् । । ८.१० । ।
गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।
पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे । । ८.११ । ।
तं अरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः ।
पितरं प्रणिपत्य पादयोरपरित्यागं अयाचतात्मनः । । ८.१२ । ।
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितं आत्मजप्रियः ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियं । । ८.१३ । ।
स कीलश्रमं अन्त्यं आश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नूषयेवाविकृतेन्द्रियः श्रिया । । ८.१४ । ।
प्रशमस्थितपूर्वपार्थिवं कुलं अभ्युद्यत नूतनेश्वरं ।
नभसा निभृतेन्दुना तुलां उदितार्केण समारुरोह तथ् । । ८.१५ । ।
यतिपार्थिवलिङ्गधारिणौ ददृशते रघुराघवौ जनैः ।
अपवर्गमहोदयार्थयोर्भुवं अंशाविव धर्मयोर्गतौ । । ८.१६ । ।
अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशरदैरजः ।
अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः । । ८.१७ । ।
समयुजय्त भूपतिर्युवा सचिवैः प्रत्यहं अर्थसिद्धये ।
अपुनर्जननोपत्तये प्रययाः संयमिभिर्मनीषिभिः । । ८.१७* । ।
नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनं आददे युवा ।
परिचेतुं उपांशु धारणां कुशपूतं प्रवयास्तु विष्टरं । । ८.१८ । ।
अनुरण्जयितुं प्रजाः प्रभुर्व्यहारासनं आददे नवः ।
अपरः शुचिविष्टरस्थितः परिचेतुं यतते स्म धारणाः । । ८.१८* । ।
अनयत्प्रभुशक्तिसंपदा वशं एको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् । । ८.१९ । ।
नयचक्षुरजो दिदृक्षया पररन्ध्रस्य ततान मण्डले ।
हृदये समरोपयन्मनः परमं ज्योतिरवेक्षितुं रघुः । । ८.१९* । ।
अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसाथ् ।
अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना । । ८.२० । ।
पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलं ।
रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः । । ८.२१ । ।
न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः ।
न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनाथ् । । ८.२२ । ।
इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिं उभाववापतुः । । ८.२३ । ।
अथ काश्चिदजव्यपेक्षया गमयित्वा सम्दर्शनः समाः ।
तमसः परं आपदव्ययं पुरुषं योगसमाधिना रघुः । । ८.२४ । ।
शुतदेहविसर्जनः पितुश्चिरं अश्रूणि विमुच्य राघवः ।
विदधे विधिं अस्य नैष्ठिकं यतिभिः सार्धं अनग्निं अग्निचिथ् । । ८.२५ । ।
अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पविथ् ।
न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः । । ८.२६ । ।
स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगथ् । । ८.२७ । ।
क्षितिरिन्दुमती च भामिनी पतिं आसाद्य तं अग्र्यपौरुषं ।
प्रथमा बहुरत्नसूरभूदपरा वीरं अजीजनत्सुतं । । ८.२८ । ।
दशरास्मिशतोपमद्युतिं यशसा दिक्षु दशवपि श्रुतं ।
दशपूर्वरथं यं आख्यया दशकण्ठारिगुरुं विदुर्बुधाः । । ८.२९ । ।
ऋषिदेवगणस्वधाभुजां श्रुतयागप्रस्वैः स पार्थिवः ।
अनृणत्वं उपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः । । ८.३० । ।
बलं आर्तभयोपशान्तये विदुषां संनतये बहु श्रुतं ।
वसु तस्य न केवलं गुणवत्तापि परप्रयोजना । । ८.३१ । ।
स कदाचिदवेषितप्रजः सह देव्या विजहार सुप्रजाः ।
नगरोपवने शचीसखो मरुतां पालयितेव नन्दने । । ८.३२ । ।
अथ रोधसि दक्षिणोदधेः श्रित गोकर्णनिकेतं ईश्वरं ।
उपवीणयितुं ययौ रवेरुदगावृत्तिपथेन नारदः । । ८.३३ । ।
कुसुमैर्ग्रथितां अपार्थिवैः स्रजं आतोद्यशिरोनिवेशितां ।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः । । ८.३४ । ।
भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः ।
ददृशे पवनावलेपजं सृजती बाष्पं इवाञ्जनाविलं । । ८.३५ । ।
अभिभूय विभूतिं आर्तवीं मधुगन्धातिशयेन वीरुधां ।
नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिं । । ८.३६ । ।
क्षणमात्रसखीं सुजातयोः स्तनयोस्तां अवलोक्य विहला ।
निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव क्ॐउदी । । ८.३७ । ।
वपुषा करणोज्झितेन सा निपतन्ती पतिं अप्यपातयथ् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीं । । ८.३८ । ।
समं एव नराधिपेन सा गुरुसंमोहविलुप्तचेतना ।
गुरुसंमोहविलुप्तचेतना नवदीपार्चिरिव क्षितेस्तलं । । ८.३८* । ।
उभयोरपि पार्श्ववर्तिनां तुमु लेनार्तरवेण वेजिताः ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः । । ८.३९ । ।
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता ।
प्रतिकारविधानं आयुषः सति शेषे हि फलाय कल्पते । । ८.४० । ।
प्रतियोजयितव्यवल्लकीसमवस्थां अथ सत्त्वविप्लवाथ् ।
स निनाय नितान्तवत्सलः परिगृह्योचितं अङ्कं अङ्गनां । । ८.४१ । ।
स निनाय नितान्तवत्सलः परिवृत्तप्रथमच्छविं क्षणाथ् ।
सलिलोद्धृतपद्मिनीनिभां दयितां अङ्कं उदशुलोचनः । । ८.४१* । ।
स निनाय नितान्तवत्सलः करणापायविभिन्नवर्णया ।
समलक्ष्यत बिभ्रदाविलां मृगलेखां उषसीव चन्द्रमाः । । ८.४२ । ।
विललाप स बाष्पगद्गदं सहजां अप्यपहाय धीरतां ।
अभितप्तं अयोऽपि मार्दवं भजते कैव कथा शरीरिषु । । ८.४३ । ।
कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि ।
न भविष्यति हन्त साधनं किं इवानयत्प्रहरिष्यतो विधेः । । ८.४४ । ।
अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता । । ८.४५ । ।
स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति मां ।
विषं अप्यमृतं क्वचिद्भवेदमृतं वा विषं ईश्वरेच्छया । । ८.४६ । ।
अथ वा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा ।
यदनेन तरुर्न पातितस्क्षपिता तद्विटपाश्रितलता । । ८.४७ । ।
कृतवत्यसि नावधीरणां अपराध्हेऽपि यदा चिरं मयि ।
कथं एकपदे निरागसं जनं आभाष्यं इमं न मन्यसे । । ८.४८ । ।
ध्रुवं अस्मि शठः शुचिस्मिते विधितः कैतववत्सलस्तव ।
परलोकं असंनिवृत्तये यदनापृच्छ्य गतासि मां इतः । । ८.४९ । ।
दयितां यदि तावदन्वगाद्विनिवृत्तं किं इदं तया विना ।
सहतां हतजीवितं मम प्रबलां आत्मकृतेन वेदनां । । ८.५० । ।
सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
अथ चास्तमिताऽस्यहो बत धिगिमां देहभृतां असारतां । । ८.५१ । ।
सुरतश्रमवारिबिन्दवो न हि तावद्विरमन्ति ते मुखे ।
कथं अस्तमिताऽस्यहो बत धिगिमां देहवतां असारतां । । ८.५१* । ।
मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि मां ।
ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः । । ८.५२ । ।
कुसुमोत्कचितान्वलीमतश्चलयन्भृङ्गरुचस्तवालकान् ।
करभोरु करोति मारुतस्त्वदुपावर्तन्शङ्कि मे मनः । । ८.५३ । ।
तदपोहितुं अर्हसि प्रिये प्रतिबोधेन विषादं आषु मे ।
ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नतं ओषधिः । । ८.५४ । ।
इदं उच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति मां ।
निशि सुप्तं इवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनं । । ८.५५ । ।
शशिनं पुनरेति शार्वरी दयिता द्वन्द्वचरं पतत्रिणं ।
इति तौ विर्हान्तरक्षमौ कथं अत्यन्तगता न मां दहेः । । ८.५६ । ।
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गं अर्पितं ।
तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणं । । ८.५७ । ।
इयं अप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
गतिविभ्रमसाद नीरवा न शुचा नानुमृतेव लक्ष्य्ते । । ८.५८ । ।
कलं अन्यभृतासु भाषितं कलहंसीषु गतं मदालसं ।
पृटतीषु विलोलं ईक्षितं पवनाधूतलतासु विभ्रमः । । ८.५९ । ।
त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यं अमी गुणास्त्वया ।
विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः । । ८.६० । ।
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
अविधाय विवाहसत्क्रियां अनयोर्गम्यत इव्यसांप्रतं । । ८.६१ । ।
कुसुमं कृतदोहदस्त्वया यदशोकोऽयं उदीरयिष्यति ।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापलाल्यतां । । ८.६२ । ।
स्मरतेव सशब्दनूपुरं चरणानुग्रहं अन्यदुर्लभं ।
अमुना कुसुमाश्रुवर्षिणा त्वं अशोकेन सुगात्रि शोच्यसे । । ८.६३ । ।
तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किं इदं किंनरकण्ठि सुप्यते । । ८.६४ । ।
समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयं आत्मजः ।
अहं एकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः । । ८.६५ । ।
धृतिरस्तमिता रतिश्च्युता विरतं गेयं ऋतुर्निरुत्सवः ।
गतं आभरणप्रयोजनं परिशून्यं शयनीयं अद्य मे । । ८.६६ । ।
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतं । । ८.६७ । ।
मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिं । । ८.६८ । ।
विभवेऽपि सति त्वया विना सुखं एतावदजस्य गण्यतां ।
अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्तदाश्रयाः । । ८.६९ । ।
विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
अकरोत्पृथिवीरुहानपि स्रुतशाखारसभाष्पदुर्दिनान् । । ८.७० । ।
अथ तस्य कथंचिदङ्कतः स्वजनस्तां अपनीय सुन्दरीं ।
विससर्ज कृतान्त्यमण्डनां अनलाय्ऽ आगुरुचन्दनदिहसे । । ८.७१ । ।
प्रमदां अनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनाथ् ।
न चकार शरीरं अग्निसात्सह देव्या न तु जीविताशया । । ८.७२ । ।
अथ तेन दशाहतः परे गुणशेषां उपदिष्य गेहिनीं ।
विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः । । ८.७३ । ।
स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
परिवाहं इवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु । । ८.७४ । ।
अथ तं सवनाय दिषितः प्रणिधानाद्गुरुराश्रमस्थितः ।
अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयथ् । । ८.७५ । ।
असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणं ।
न भवन्तं उपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः । । ८.७६ । ।
मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती ।
शृणु विश्रुतसत्त्वसार तां हृदि चैनां उपधातुं अर्हसि । । ८.७७ । ।
पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च ।
स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति । । ८.७८ । ।
चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा ।
प्रजिघाय समाधिबेदिनीं हरिरस्मै हरिणीं सुराङ्गनां । । ८.७९ । ।
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमां ।
अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा मुनिः । । ८.८० । ।
भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे ।
इति चोपनतां क्षितिपृशं विवशा शापनिवृत्तिकारणं । । ८.८१ । ।
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा ।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणं । । ८.८२ । ।
तदलं तदपायचिन्तया विपदुत्पत्तिमतां उपस्थिता ।
वसुधेयं अवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः । । ८.८३ । ।
उदये मदवाच्यं उज्झता श्रुतं आविष्कृतं आत्मवत्तया ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यतां । । ८.८४ । ।
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनां । । ८.८५ । ।
रुदितेन न सा निवर्तते नृप तत्तावदन्र्थकं तव ।
न भवाननुसंस्थितोऽपि तां लभते कर्मवशा हि देहिनः । । ८.८५* । ।
अपशोकमनाः कुटुम्बिनीं अनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलात्रिसंततं दहति प्रेतं इति प्रचक्षते । । ८.८६ । ।
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितं उच्यते बुधैः ।
क्षणं अप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ । । ८.८७ । ।
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यं अर्पितं ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतं । । ८.८८ । ।
अवगच्छति मूढचेतनः श्रुत धृतसंयोगविपर्ययौ यदा ।
विरहः किं इवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितं । । ८.८९ । ।
न पृथग्जनवच्छुचो वशं वशिनां उत्तम गन्तुं अर्हसि ।
द्रुमसानुमतां किं अन्तरं यदि वायौ द्वितयेऽपि ते चलाः । । ८.९० । ।
स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिं ।
तदलब्धपदं हृदि शोकघने प्रतियातं इवान्तिकं अस्य गुरोः । । ८.९१ । ।
तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागम्तोसवैश्च । । ८.९२ । ।
तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद ।
प्राणान्तहेतुं अपि तं भिषजां असाध्यं लाभं प्रियानुगमने त्वरया स मेने । । ८.९३ । ।
सम्यग्विनीतं अथ वर्महरं कुमारं आदिश्य रक्षणविधौ विधिवत्प्रजानां ।
रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव । । ८.९४ । ।
तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर्देहत्यागादमरगणनालेख्यं आसाद्य सद्यः ।
पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु । । ८.९५ । ।

इति कालिदासविरचिते रघुवंशे अष्टमः सर्गः


द्वारा - श्री पाण्डुरङगशर्मा रामकः 

टिप्पणियाँ