कलौ किम्


शवानो गृहेषु गृहणी हृदये वसन्ति,
गावो चरन्ति विजने पथि वा भ्रमन्ति।
भाग्यं द्वयोः समवलोक्य कलेर् महत्वं,
वक्तुं भविष्यति न कोपि कलौ समर्थः।।
सत्यं कलेर्न महिमा खलु वर्णनीया।।1
आचार हीन मतयो मदिरां पिबन्ति,
विप्राः श्रुतं श्रुतिपथं सहसा विहाय।
सन्ध्यादिकं प्रतिदिनं परिहृत्य दूरात्,
शूद्रान्न सेवन रताः कुपथे प्रवृत्ताः।।2
सन्तो भ्रमन्ति समुपासन भाव शून्याः,
शास्त्रोपदेश निपुणाः कृपणाः सुदीनाः।
दंभोत्सुकाः सुमलिनाःमदनातुराः वै,
भक्तिं विहाय भव भूति कृते सयत्नाः।।3
कार्यालयेषु परिचारक वृत्ति मत्यः,
बालान् पतीन् परिजनांश्च विहाय गेहे।
वध्वः प्रयान्ति परितःपवनोपमास्ताः,
भोगाभिलाष निपुणाः चपलाः विशेषाः।।4
सत्यं छलेन विहतं शुचिता सुखेन,
शान्तिः रजोगुण तमोगुण द्वंद्व वृत्या।
देवार्चनं तु विधि हीन नरैः परास्तं,
चारित्र्यचिन्तन कथा मदमोह मत्या।।5

द्वारा - समर्थ श्री (संस्‍कृतगंगा फेसबुकवर्गे)

टिप्पणियाँ