श्री शंकराचार्य पंचकम्


बौद्धध्वान्तहरं हरेःप्रियतमं वेदान्तविद्याकरं,
योगीशं यतिवृन्दवन्दितपदं वैराग्यरागेरतम् ।
गोविन्दांघ्रिसरोजभक्तिवनिता यस्यप्रिया भामिनी,
वंदे तं यतिभूषणं श्रुतिशरं श्रीशंकरंशंकरम् ।।1

श्रौतस्मार्त परंपरा परिभवं संवीक्ष्य यो व्याकुलः,
पूर्णं ब्रह्मसनातनं श्रुतिनुतं,शून्यादिकं कल्पना ।
याथार्थ्यं परिबोधितुं भुवितले यो भारते भारतः,
वंदे तं यतिरूपिणं सुरगुरुं श्रीशंकरंशंकरम् ।।2

जाड्यं यो हृतवान् मतेःमतिमतामद्वैततत्वाग्निना,
सर्वं ब्रह्ममयं चराचरमिदं भिन्नं न किंचित् ततः ।
व्यर्थं स्वप्नसमं जगत्परिभवःयो घोषणायांरतः,
वन्दे तं जगदीश्वरं यतिवरं श्रीशंकरंशंकरम् ।।3

बाल्यादेव विलक्षणश्च विगुणो ज्ञानाकरो ज्ञानदः,
शास्त्रार्थे प्रतिपन्थिनामसुहरो मत्तेभ सिंहोयथा ।
युक्त्या च श्रुति संबलेनसहितः यो दिग्जयी दुर्धरः,
वन्दे तं भुवनेश्वरं भवनिधिं श्रीशंकरंशंकरम् ।।4

बालार्कप्रतिमं सरोजवदनं सौभाग्य शोभामयं,
सारल्यं हृदये परा कठिनता दिव्ये विचाराहवे ।
वेदानां समुपासको नरवरो यो ज्ञान सिन्धुः स्वयं,
वन्दे तं सुरपूजितं विधिनुतं श्रीशंकरं शंकरम् ।।5

अद्वैततत्व बोधाय,चित्त संशोधनाय च।
करोति त्र्यंबकः प्रीत्या,शंकराचार्य पंचकम्।।

द्वारा - समर्थ श्री (संस्‍कृतगंगा फेसबुकवर्गे)

टिप्पणियाँ