श्रावणमासस्‍य कज्‍जलीगीतं श्रृण्‍वन्‍तु ।

बान्‍धवा: 
श्रावणमास: गम्यमान: अस्ति ।  इदानीं पर्यन्‍तं कदाचित् भवद्भि: कज्‍जलीगीतं नैव श्रुतं स्‍यादस्मिन् वर्षे ।  न कापि वार्ता ।  इदानीं पर्यन्‍तं न श्रुतं चेत् इदानीं तु अवश्‍यमेव श्रुण्‍म: ।  मया भवतां कृते कानिचन् कज्‍जलीगीतानि आनीतानि सन्ति ।  एतेषु गीतेषु प्रायश: सर्वाणि एव गीतानि कर्णप्रियानि सन्ति, किन्‍तु आर्तकविवर्यस्‍य वाण्‍यां या कज्‍जली गीतास्ति सा तु अतीवरुचिकरा ।  एतत् गीतं श्रुत्‍वा भवतां मन: निश्‍चयेन् प्रसन्‍न: भविष्‍यति ।  तर्हि नोदयन्‍तु चलचित्रेषु एवं च श्रुण्‍वन्‍तु अस्मिन् वर्षस्‍य कज्‍जलीगीतानि ।



धन्‍यवादा: 

टिप्पणियाँ

एक टिप्पणी भेजें