मित्राणि यदा आरभ्य गूगल अन्वेषणतन्त्रेण गूगलप्लस इति सामाजिकपृष्ठं निस्सारितं तदा आरभ्य गूगलपृष्ठस्य आर्कुटसामाजिकपृष्ठम् उपेक्षितमिव प्रतीयते । प्रायेण जना: फेसबुक उत गूगलप्लस पृष्ठमेव संचालयन्ति । मासेषु अपि कदाचिदेव आर्कुटपृष्ठे गच्छन्ति जना: । अनेन तेषाम् आर्कुटपृष्ठस्य अद्यतननमपि नैव भवति मासेभ्य: ।

भवान् सर्वप्रथमं भवत: आर्कुटपृष्ठम् उद्घाटयेत् । सम्प्रति यथा प्रथमे चित्रे दर्शितमस्ति तथैव भवत: भित्तौ गूगलप्लस इत्यस्य एक: संदेश: दृष्यते ।

अनन्तरं तृतीये पृष्ठे दत्तश्रृंखलयामेकवारं पुन: नोदनीयम् ।
अस्तु तर्हि सम्प्रति एव भवत: आर्कुटपृष्ठं भवत: गूगलप्लसपृष्ठात् सम्बद्धयतु, गूगलप्लसपृष्ठेन सहैव आर्कुटपृष्ठमपि अद्यतनीकरोतु । इति
1 टिप्पणियाँ
ऑर्कुट वैसे भी खत्म हो रहा है, गूगल+ से जोड़कर गूगल उसे जिन्दा रखने की कोशिश कर रहा है।
जवाब देंहटाएं