आर्कुटपृष्‍ठेन सह गूगलप्लसपृष्‍ठं योजयन्‍तु ।




   मित्राणि यदा आरभ्‍य गूगल अन्‍वेषणतन्‍त्रेण गूगलप्‍लस इति सामाजिकपृष्‍ठं निस्‍सारितं तदा आरभ्‍य गूगलपृष्‍ठस्‍य आर्कुटसामाजिकपृष्‍ठम् उपेक्षितमिव प्रतीयते ।  प्रायेण जना: फेसबुक उत गूगलप्‍लस पृष्‍ठमेव संचालयन्ति ।  मासेषु अपि कदाचिदेव आर्कुटपृष्‍ठे गच्‍छन्ति जना: ।  अनेन तेषाम् आर्कुटपृष्‍ठस्‍य अद्यतननमपि नैव भवति मासेभ्‍य: ।


      सम्‍प्रति गूगलप्‍लसद्वारा अस्‍या: समस्‍याया: नूतनं समाधानम् उपस्थितमस्ति ।  सम्‍प्रति केषुचित् नोदनेषु एव भवत: आर्कुटपृष्‍ठं गूगलप्‍लसपृष्‍ठात् योजितं भवति ।  अनेन यदा भवान् किमपि गूगलप्‍लस पृष्‍ठे प्रकाशयति तत् सत्‍वरमेव आर्कुट पृष्‍ठेपि प्रकाशितं भवति स्‍वयमेव ।
        भवान् सर्वप्रथमं भवत: आर्कुटपृष्‍ठम् उद्घाटयेत् ।  सम्‍प्रति यथा प्रथमे चित्रे दर्शितमस्ति तथैव भवत: भित्‍तौ गूगलप्‍लस इत्‍यस्‍य एक: संदेश: दृष्‍यते ।

         सम्‍प्रति Link Your Orkut Profile to Google+ इति श्रृंखलायां नोदयतु ।  नोदनानन्‍तरं यथा द्वितीये चित्रे दृष्‍यते तथैव भवत: पृष्‍ठेपि आगमिष्‍यति ।  तत्र अध: दत्‍तस्‍थाने पुन: नोदनीयम् ।
         अनन्‍तरं तृतीये पृष्‍ठे दत्‍तश्रृंखलयामेकवारं पुन: नोदनीयम् । 






   भवत: गूगलप्‍लसपृष्‍ठ: सम्‍प्रति भवत: आर्कुटपृष्‍ठात् सम्‍बद्ध: अभवत् ।  सम्‍प्रति भवान् यत् किमपि गूगलप्‍लसपृष्‍ठे प्रकाशयिष्‍यति तत् सर्वं स्‍वयमेव आर्कुटपृष्‍ठे प्रकाशितं भविष्‍यति ।  सम्‍प्रति भवत: आर्कुटपृष्‍ठस्‍य भित्तिचित्रमपि गूगलप्‍लसचित्रस्‍यैव भविष्‍यति ।
         अस्‍तु तर्हि सम्‍प्रति एव भवत: आर्कुटपृष्‍ठं भवत: गूगलप्‍लसपृष्‍ठात् सम्‍बद्धयतु, गूगलप्‍लसपृष्‍ठेन सहैव आर्कुटपृष्‍ठमपि अद्यतनीकरोतु ।  इति 


टिप्पणियाँ

  1. ऑर्कुट वैसे भी खत्म हो रहा है, गूगल+ से जोड़कर गूगल उसे जिन्दा रखने की कोशिश कर रहा है।

    जवाब देंहटाएं

एक टिप्पणी भेजें