शिक्षकदिवसविशिष्‍टम्


"शिवे रुष्टे गुरुस्त्राता,गुरौ रुष्टे न कश्चन" इति सूक्तिरेव गुरोर्महत्त्वं सूचयति।

अज्ञानतिमिरान्धस्यज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः"।

गुशब्दस्त्वन्धकारस्स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधत्वात् गुरुरित्यबिधीयते ॥

"गुरोस्तु मौनं व्याख्यानं, शिष्यास्तु छिन्नसंशयाः" इति सूक्तिरेव गुरुशिष्ययोस्सम्बन्धः कथं वर्तेतेति कथयति । गुरुः केवलं मौनं प्रदर्श्यैव शिष्येषु परिवर्तनं सम्पादयति । स एव उत्तमो गुरुः । गुरुमेव आचार्य इति च ब्रूमः । 
आचार्यो नाम कः? "आचिनोति हि शास्त्रार्थान्, यस्स्वयमाचरति, इतरानाचारे स्थापयति च सः आचार्य इति निर्वचनम् । आचार्यस्सहरिस्साक्षादित्यपि च सूक्तिः ।


द्वारा - Iragavarapu Narasimhacharya


यस्य देवे पराभक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता हि अर्थाः प्रकाशन्ते महात्मनः।।



टिप्पणियाँ