Ticker

6/recent/ticker-posts

दशरूपकस्य मंगलाचरणम्

नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ।।

सरलार्थः - भगवतः नीलकण्ठस्य ताण्डवे मदजलेन पूरितः सन् गभीरः ध्वनिमानः गणेशः मृदघõवदाचरति ।  तस्मै गणेशाय नमः ।

एक टिप्पणी भेजें

0 टिप्पणियाँ