एचटीएमएल किम् अस्ति ?

एचटीएमएल जालपृष्‍ठं निर्मातुम् एका भाषा अस्ति ।
  • एचटीएमएल इत्‍युक्‍ते हाइपर टेक्‍स्‍ट मार्कअप लैंग्‍वेज इति अस्ति ।
  • एचटीएमएल एका मार्कअप (निर्धारक) भाषा अस्ति ।
  • एका मार्कअप भाषा मार्कअप चिटिकानां गुम्‍फनं (set of markup tags) भवति 
  • चिटिका (टैग) पत्रकस्य (डाक्‍यूमेन्‍ट) विषयवस्‍तुं (कन्‍टेन्‍ट) बोधयति ।
  • एचटीएमएल पत्रकं एचटीएमएल टैग एवं च सामान्‍य अक्षरं (plain text) वहति ।
  • एचटीएमएल पत्रकं जालपृष्‍ठमपि कथ्‍यते ।

उदाहरणम्


<!DOCTYPE html>
<html>
<head>
SANSKRITJAGAT
</head>
<body>
एचटीएमएल किम् अस्ति ?
</body>
</html>



-->

टिप्पणियाँ