आचार्य जैगीषब्‍य: ।


    महाभारते विविधस्‍थलेषु महर्षिजैगीषव्‍य: सांख्‍याचार्यरूपेण उद्धृत: अस्ति ।  तत्र वर्णितमस्ति यत् एष: असितदेवलस्‍य पुरत: योगस्‍य सिद्धिप्रदर्शनमकरोत् ।  अनेन एव देवलऋषि: अपि सांख्‍यज्ञानम् अप्राप्‍नोत् ।  जैगीषव्‍यस्‍य नाम महाभारतस्‍य योगाचार्येषु अपि प्राप्‍यते ।  महाभारते संक्षेपेण अस्‍य मतमपि उद्धृतमस्ति । इति

-->
संस्‍कृतजगत्

टिप्पणियाँ