आचार्य पंचशिख:


    आचार्य पंचशिखस्‍य ऐतिहासिकत्‍वविषये केषु अपि मतवैभिन्‍यं नास्ति ।  स: 'पंचरात्रविशारद:' इत्‍यभिधानेनापि अभिधीयते ।  अस्‍य सम्‍प्रति एक: अपि ग्रन्‍थ: न उपलभ्‍यते ।  किन्‍तु केचन 'षष्ठितन्‍त्र' ग्रन्‍थस्‍य कर्तारूपेण आचार्यपंचशिखम् एव मन्‍यन्‍ते ।  अस्‍यैव अभिधानं वार्षगण्‍य अपि आसीत् इति अपि केचन विद्वान्‍स: स्‍वीकुर्वन्ति किन्‍तु प्रमाणाभावात् सर्वे एकमता: न सन्ति इति ।
-->
संस्‍कृतजगत्

टिप्पणियाँ