राष्ट्रियपात्रतापरीक्षा (यूजीसीनेट) आनलाइन कक्षाया: प्रारम्‍भ: ।

http://ugcnetonline.in/images/ugc_logo_kitinfinet.gif
   मित्राणि
   भवताम् आदेशानुसारेण संस्‍कृतजगति सम्‍पगति यूजीसीनेट परीक्षाया: कृते सज्‍जाकार्यक्रमरूपेण कक्ष्‍यानां प्रारम्‍भ: कृयते । बहूनि मित्राणि अस्‍मान् प्रेरितवन्‍त: एवं कर्तुं येन विद्यार्थिनामपि लाभ: भवेत् ।  अतएव अद्य आरभ्‍य यूजीसीनेट परीक्षाया: संस्‍कृतविषयस्‍य लेखा: अत्र प्रकाशयिष्‍यते ।
   यूजीसी पात्रतापरीक्षायां त्रीणि प्रश्‍नपत्राणि भवन्ति ।  यस्मिन् प्रथम: तु सामान्‍यज्ञानजन्‍य: भवति ।  अन्‍यौ द्वौ विषयगतौ भवत: ।  अत्र भवन्‍त: केवलं संस्‍कृतविषयस्‍य एव लेखान् प्राप्‍ष्‍यन्ति ।  अत्र लेखस्‍य वृत्ति: व्‍याख्‍यात्‍मकं भविष्‍यति ।  येन सर्वान् विषयान् सम्‍यक् रूपेण स्‍थापितुं शक्‍यम् भवेत् ।
   पात्रतापरीक्षा 2013 इत्‍यस्‍य आवेदनं सम्‍प्रति आगतमस्ति ।  ये जना: आवेदनं कर्तुम् इच्‍छन्ति ते यूजीसीनेटजालपृष्‍ठे गत्‍वा आवेदनं कर्तुं शक्‍नुवन्ति ।  यूजीसीनेट परीक्षाया: विभिन्‍नविषयानां विषयसूची (सेलबस) प्राप्‍तुम् अत्र नोदयन्‍तु ।  संस्‍कृतविषयस्‍य विषयसूची इत: प्राप्‍तुं शक्‍यमस्ति ।  अस्‍तु तर्हि अद्य आरभ्‍य इच्‍छुकजना: यूजीसीपात्रतापरीक्षाकक्ष्‍याया: लाभं स्‍वीकुर्वन्‍तु संस्‍कृतजगता ।

भवदीय:
विवेकानन्‍द: 
(आनन्‍द पाण्‍डेय:)

-->

टिप्पणियाँ