भूमेः "पृथिवी" इति नाम कथमभूत्?

   कृतयुगे "वेन" इति नाम्ना चक्रवर्ती कश्चित् भूमिं पालयति स्म। सः बहूनि दुष्कृत्यानि करोति स्म।सः स्वभावतः स्त्रीलोलोऽपि । स्वेच्छया विहरन् विना तृप्तिं नैकानि दुश्शासनानि च कुर्वन्नासीत् । शासनानि तानि शास्त्रविरुद्धान्यपि ।
    भर्ता यदि मृतश्चेत् भार्या पुनर्विवाहेन पतिमन्यं लब्ध्वा सन्ततिं प्राप्तुमर्हतीति शासनमेकं
कृतवांश्च सः । एवं तदानीन्तनधर्मं विरुध्य धर्मशास्त्रं व्यत्यस्तञ्च करोति स्म । सङ्घसंस्कारव्याजेन वेदोक्तधर्मस्य द्रोहं जनयति सः । एतद्वैपरीत्यं दृष्ट्वा धर्मस्य रक्षणार्थं तत्कालीनाः ऋषयः एकत्रितास्सन्तः सम्भूय दीर्घमालोच्य च चक्रवर्ती स वेनः देशं पालयितुमनर्ह इति निश्चित्य, तस्य मरणदण्डनमेव शरण्यमिति च मत्वा तस्मै "मरणं भूया"दिति शापं दत्तवन्तः । सः मृतोऽभवत् । तस्य चक्रवर्तिनः पुत्राः नासन् । तदा राज्यमराजकं दृष्ट्वा महर्षयः योगाग्निना चक्रवर्तिनः वेनस्य मृतकळेबरं मथित्वा तस्य शरीरात् पुरुष कञ्चन सृष्टवन्तः । स एव "पृथु"नामको चक्रवर्ती । एषः पितृणा कृतं धर्मविप्लवं शमयित्वा शास्त्रमार्गेण भूमिं पालितवान् । तेनैवं देशोऽयमुद्धृत इति कारणेन भूमेरस्याः तस्य नाम्ना "पृथिवी" इति नाम आगतम् ।
   शिष्टरक्षकः पृथुचक्रवर्ती पुत्रस्य स्वस्य जन्मना पापात्मानं पितरमुद्धारितवानिति वदत्येवं श्लोकः---
"पुत्रेण जयते लोका निति सत्यवती श्रुतिः,
ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः॥"
                                 (भागवते--४ स्कन्धे---अध्या-२१--श्लो-४३)
   पुत्रजन्मनः कारणेन पितरः ऊर्ध्वलोकान् प्राप्नुवन्तीति श्रुतिः अन्वर्था जाता इति ज्ञेयम् । ऋषयः स्वेषामघटनघटनासामर्थ्येन मृतस्य पुरुषस्य शरीरादपि सन्ततिं सृष्टवन्त इति च ज्ञेयम् । सन्ततिः सामान्यतः स्त्रीतः भवति । अत्र पुरुषादित्युक्तम् । अत्र "आदामु"तः "अव्व" आगता इति बैबिल् सूक्तिः उदाहर्तुमर्हति ।

अभिवाद्य
ऐवियन् ।

-->

टिप्पणियाँ