धातुरूपम्

    धातुविषये विज्ञाय सम्‍प्रति अस्‍माकं जिज्ञासा भवति यत् धातुरूपं कथं प्रचलति, कतिविधं च भवति । पूर्वे लेखे वयं धातो: कर्मप्रवृत्तिं ज्ञातवन्‍त: । काचन् धातु: सकर्मकम् अकर्मकम् अथवा उभयविधं भवितुमर्हति । सम्‍प्रति धातो: अपरा प्रवृत्ति: इत्‍युक्‍ते सा धातु: कीदृशं रूपं दधाति इति जानिम: ।
   धातुप्रयोग: त्रेधा भवति पुन: ।

परस्‍मैपदी  - यदा क्रियाया: फलं साक्षात् कर्तारं प्रति न गच्‍छेत् तत्र परस्‍मैपदी धातु: भवति।
आत्‍मनेपदी - यदा क्रियाया: फलं साक्षात् कर्ता प्राप्‍येत् तत्र आत्‍मनेपदी धातु: भवति ।
उभयपदी - यदा क्रियाया: फलं कर्तारमपि अन्‍यै: सहैव मिलेत् तत्र उभयपदी धातुप्रयोग: भवति ।

एतेषां धातुरूपाणां विषये अधिकं अग्रे पठिष्‍याम: ।

टिप्पणियाँ