लृट्, लुट् च लकारयो: प्रयोग: - 2

आशंसायां भूतवच्‍च ।3।3।132।
आशंसा (ऐसा होने पर ऐसा हो जायेगा) अर्थे लृट् लकारस्‍य प्रयोग: भवति ।  यथा -

देवश्‍चेद् वर्षिष्‍यति धान्‍यं वप्‍स्‍याम: ।
(यदि वर्षा होगी तो धान बोयेंगे) ।

विशेष - अस्मिन् अर्थे एव लुड्. लट् लकारयोरपि प्रयोग: कृयते । यथा-
(देवश्‍चेद् अवर्षीत् वर्षति वा) ।

इति

टिप्पणियाँ