भूतकालस्‍य प्रयोग:

भूतकालस्‍य क्रियां प्रकटितुं संस्‍कृते लड्., लिट्, लुड्. च लकाराणां प्रयोग: भवति ।  'था', 'किया था', 'हुआ था', 'रहा था' कृते एतेषां प्रयोग: भवति ।  यथा - स: पपाठ (उसने पढा), त्‍वम् अपठ: (तुमने पढा), अहम् अगमम् (मैं गया) ।
यदि भूतकालस्‍य सूचकवाक्‍ये 'अद्य' शब्‍दस्‍य प्रयोग: भवति चेत् लुड्. लकारस्‍य प्रयोग: भवति ।  यथा -
अद्य रामो राजा अभूत् ।
(आज राम राजा हुए) ।
भूतकालसूचकवाक्‍ये यदि 'ह्य:' शब्‍दस्‍य प्रयोग: भवति चेत् लड्. लकारस्‍य प्रयोग: भवति ।  यथा -
ह्य: वृष्टिरभवत्
(कल वर्षा हुई थी) ।
परोक्षभूतकाले (इन्द्रियअगोचरत्‍वे) लिट् लकारस्‍य प्रयोग: भवति, किन्‍तु उत्‍तमपुरुषे लिट् लकारस्‍य प्रयोग: नैव भवति ।  यथा -
नारद उवाच 
(नारद बोले) । प्रयोग: तु सम्‍यगस्ति किन्‍तु
अहं वनं जगाम 
(मैं जंगल गया) । प्रयोग: सम्‍यक् नास्ति ।
अस्‍य कृते तु (अहं वनम् अगच्‍छम्) इत्‍यैवोपयुक्‍त: ।

इति

टिप्पणियाँ