लोट् लकारस्‍य प्रयोग: - 3

'उपदेश' द्वारा आदेशबोध: भवति सन् अपि लोट् लकारस्‍य प्रयोग: भवति ।  यथा -

य: सर्वाधिकारे नियुक्‍त: प्रधानमन्‍त्री स यथोचितं करोतु ।

'प्रश्‍न' 'सामर्थ्‍य' चादि बोधे उत्‍तमपुरुषे लोट् लकारस्‍य प्रयोग: भवति ।  यथा -

किं करवाणि ते प्रियं देवि । 
(देवि, तेरे लिये मैं क्‍या करूँ) ।

सिन्‍धुमपि शोषयाणि ।
(मैं समुद्र भी सुखा सकता हूँ) ।

इति

टिप्पणियाँ