लड्. लकारस्‍य प्रयोग: - २

प्रश्‍ने चासन्‍न काले ।३।२।११७।
वाक्‍ये लुड्.लकारभिन्‍नासन्‍न भूतकालस्‍य बोधार्थं परोक्षे (इन्द्रियै: अगोचर:) 'लड्.' 'लिट्' च लकारयो: अपि प्रयोग: भवति ।  यथा -

अभाषत् किम् ?
बभाषे किम् ?
जगाम किम् ?

किन्‍तु विप्रकृष्‍ट (य: नितरां पूर्वम् अतीत:) भूतकाले बोधार्थं लड्. लकारस्‍य प्रयोग: नैव भवति ।  तत्र लिट् लकारस्‍यैव प्रयोग: समीचीन: ।  यथा -

कंसं जघान किम् ?

इति

टिप्पणियाँ