मास्‍म ।

मास्‍म 
मास्‍म योगे 'लड्.' 'लुड्.'श्‍च प्रयोग: भवति ।  मास्‍म प्रयोगे आगमस्‍य अकारस्‍य लोप: भवति ।
यथा -

मास्‍म करोत् ।
(नहीं करना चाहिये) । 
मास्‍म भव 
(मत होओ) । 

वाक्‍यमध्‍ये स्थितस्‍य 'ह' 'शश्‍वत्' च कृते 'लड्.' 'लिट्' लकारयो: प्रयोग: भवति ।  यथा -

इति होवाच याज्ञवल्‍क्‍य: । 
(याज्ञवल्‍क्‍य ने ऐसा कहा) । 
कलशं पूर्णमादाय पृष्‍ठतोSनु जगाम ह । 
(पानी से भरे कलश को लेकर वह (मुनि के) पीछे चली गयी) ।
शश्‍वत् अकरोत् (चकार वा) ।

इति

टिप्पणियाँ