भ्रम (भ्रमण करना) – परस्मैपदी ।


लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भ्रमति भ्रमतः भ्रमन्ति
मध्‍यमपुरुष: भ्रमसि भ्रमथः भ्रमथ
उत्‍तमपुरुष: भ्रमामि भ्रमावः भ्रमामः

लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भ्रमिष्यति भ्रमिष्यतः भ्रमिष्यन्ति
मध्‍यमपुरुष: भ्रमिष्यसि भ्रमिष्यथः भ्रमिष्यथ
उत्‍तमपुरुष: भ्रमिष्यामि भ्रमिष्यावः भ्रमिष्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभ्रमत् अभ्रमताम् अभ्रमन्
मध्‍यमपुरुष: अभ्रमः अभ्रमतम् अभ्रमत
उत्‍तमपुरुष: अभ्रमम् अभ्रमाव अभ्रमाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भ्रमतु भ्रमताम् भ्रमन्तु
मध्‍यमपुरुष: भ्रम भ्रमतम् भ्रमत
उत्‍तमपुरुष: भ्रमानि भ्रमाव भ्रमाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भ्रमेत् भ्रमेताम् भ्रमेयुः
मध्‍यमपुरुष: भ्रमेः भ्रमेतम् भ्रमेत
उत्‍तमपुरुष: भ्रमेयम् भ्रमेव भ्रमेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भ्रम्यात् भ्रम्यास्ताम् भ्रम्यासुः
मध्‍यमपुरुष: भ्रम्याः भ्रम्यास्तम् भ्रम्यास्त
उत्‍तमपुरुष: भ्रम्यासम् भ्रम्यास्व भ्रम्यास्म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: बभ्राम् भ्रेमतुः भ्रेमुः
मध्‍यमपुरुष: भ्रेमिथ भ्रेमथुः भ्रेम
उत्‍तमपुरुष: बभ्राम‚बभ्रम बभ्रमिव बभ्रमिम
अथवा

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: बभ्राम बभ्रमतुः बभ्रमुः
मध्‍यमपुरुष: बभ्रमिथ बभ्रमथुः बभ्रम
उत्‍तमपुरुष: बभ्राम‚बभ्रम बभ्रमिव बभ्रमिम


लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भ्रमिता भ्रमितारौ भ्रमितारः
मध्‍यमपुरुष: भ्रमितासि भ्रमितास्थः भ्रमितास्थ
उत्‍तमपुरुष: भ्रमितास्मि भ्रमितास्वः भ्रमितास्मः

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभ्रमीत् अभ्रमिष्टाम् अभ्रमिषुः
मध्‍यमपुरुष: अभ्रमीः अभ्रमिष्टम् अभ्रमिष्ट
उत्‍तमपुरुष: अभ्रमिषम् अभ्रमिष्व अभ्रमिष्म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभ्रमिष्यत् अभ्रमिष्यताम् अभ्रमिष्यन्
मध्‍यमपुरुष: अभ्रमिष्यः अभ्रमिष्यतम् अभ्रमिष्यत
उत्‍तमपुरुष: अभ्रमिष्यम् अभ्रमिष्याव अभ्रमिष्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें