मुद् (प्रसन्न होना) – आत्मनेपदी


लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: मोदतेमोदेतेमोदन्ते
मध्‍यमपुरुष: मोदसेमोदेसेमोदध्वे
उत्‍तमपुरुष: मोदेमोदावहेमोदामहे

लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: मोदिष्यतेमोदिष्येतेमोदिष्यन्ते
मध्‍यमपुरुष: मोदिष्यसेमोदिष्येथेमोदिष्यध्वे
उत्‍तमपुरुष: मोदिष्येमोदिष्यावहेमोदिष्यामहे

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अमोदत अमोदेताम् अमोदन्त
मध्‍यमपुरुष: अमोदथाः अमोदेथाम् अमोदध्वम्
उत्‍तमपुरुष: अमोदे अमोदावहि अमोदामहि

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: मोदताम् मोदेताम् मोदन्ताम्
मध्‍यमपुरुष: मोदस्व मोदेथाम् मोदध्वम्
उत्‍तमपुरुष: मोदै मोदावहै मोदामहै

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: मोदेत मोदेयाताम् मोदेरन्
मध्‍यमपुरुष: मोदेथाः मोदेयाथाम् मोदेध्वम्
उत्‍तमपुरुष: मोदेय मोदेवि मोदेमहि

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: मोदिषीष्ट मोदिषीयास्ताम् मोदिषीरन्
मध्‍यमपुरुष: मोदिषीष्ठाः मोदिषीयास्थाम् मोदिषीध्वम्
उत्‍तमपुरुष: मोदिषीय मोदिषीवहि मोदिषीमहि

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: मुमुदे मुमुदाते मुमुदिरे
मध्‍यमपुरुष: मुमुदिषे मुमुदाथे मुमुदिध्वे
उत्‍तमपुरुष: मुमुदे मुमुदिवहे मुमुदिमहे

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: मोदिता मोदितारौ मोदितारः
मध्‍यमपुरुष: मोदितासे मोदितासाथे मोदिताध्वे
उत्‍तमपुरुष: मोदिताहे मोदितास्वहे मोदितास्महे

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अमोदिष्ठ अमोदिषाताम् अमोदिषत
मध्‍यमपुरुष: अमोदिष्ठाः अमोदिषाथाम् अमोदिढ्वम्
उत्‍तमपुरुष: अमोदिषि अमोदिष्वहि अमोदिष्महि

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अमोदिष्यत अमोदिष्येताम् अमोदिष्यन्त
मध्‍यमपुरुष: अमोदिष्यथाः अमोदिष्येथाम् अमोदिष्यध्वम्
उत्‍तमपुरुष: अमोदिष्ये अमोदिष्यावहि अमोदिष्यामहि

इति

टिप्पणियाँ