भृ (पालना–पोसना‚ भरना) – आत्मनेपदी – उभयपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भरते भरेते भरन्ते
मध्‍यमपुरुष: भरसे भरेसे भरध्वे
उत्‍तमपुरुष: भरे भरावहे भरामहे

लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भरिष्यतेभरिष्येतेभरिष्यन्ते
मध्‍यमपुरुष: भरिष्यसेभरिष्येथेभरिष्यध्वे
उत्‍तमपुरुष: भरिष्येभरिष्यावहेभरिष्यामहे

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष:
अभरत
अभरेताम्अभरन्त
मध्‍यमपुरुष: अभरथाःअभरेथाम्अभरध्वम्
उत्‍तमपुरुष: अभरे अभरावहि अभरामहि

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भरताम् भरेताम् भरन्ताम्
मध्‍यमपुरुष: भरस्व भरेथाम् भरध्वम्
उत्‍तमपुरुष: भरै भरावहै भरामहै

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भरेत भरेयाताम् भरेरन्
मध्‍यमपुरुष: भरेथाः भरेयाथाम् भरेध्वम्
उत्‍तमपुरुष: भरेय भरेवहि भरेमहि

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भृषीष्ट भृषीयास्ताम् भृषीरन्
मध्‍यमपुरुष: भृषीष्ठाः भृषीयास्थाम् भृषीध्वम्
उत्‍तमपुरुष: भृषीय भृषीवहि भृषीमहि

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: बभ्रे बभ्राते बभ्रिरे
मध्‍यमपुरुष: बभृषे बभ्राथे बभृध्वे
उत्‍तमपुरुष: बभ्रे बभृवहे बभृमहे

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भर्ता भर्तारौ भर्तारः
मध्‍यमपुरुष: भर्तासे भर्तासाथे भर्ताध्वे
उत्‍तमपुरुष: भर्ताहे भर्तास्वहे भर्तास्महे

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभृत अभृषाताम् अभृषत
मध्‍यमपुरुष: अभृथाः अभृषाथाम् अभृध्वम्
उत्‍तमपुरुष: अभृषि अभृष्वहि अभृष्महि

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभरिष्यत अभरिष्येताम् अभरिष्यन्त
मध्‍यमपुरुष: अभरिष्यथाः अभरिष्येथाम् अभरिष्यध्वम्
उत्‍तमपुरुष: अभरिष्ये अभरिष्यावहि अभरिष्यामहि

इति

टिप्पणियाँ