धृ (धरना) धातुः – उभयपदी (परस्मैपदी)

लट् लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
धरति
धरतः
धरन्ति
मध्‍यमपुरुष:
धरसि
धरथः
धरथ
उत्‍तमपुरुष:
धरामि
धरावः
धरामः


लृट् लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
धरिष्यति
धरिष्यतः
धरिष्यन्ति
मध्‍यमपुरुष:
धरिष्यसि
धरिष्यथः
धरिष्यथ
उत्‍तमपुरुष:
धरिष्यामि
धरिष्यावः
धरिष्यामः

लड्. लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
अधरत्
अधरताम्
अधरन्
मध्‍यमपुरुष:
अधरः
अधरतम्
अधरत
उत्‍तमपुरुष:
अधरम्
अधराव
अधराम

लोट् लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
धरतु
धरताम्
धरन्तु
मध्‍यमपुरुष:
धर
धरतम्
धरत
उत्‍तमपुरुष:
धरानि
धराव
धराम

विधिलिड्. लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
धरेत्
धरेताम्
धरेयुः
मध्‍यमपुरुष:
धरेः
धरेतम्
धरेत
उत्‍तमपुरुष:
धरेयम्
धरेव
धरेम

आशीर्लिड्. लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
ध्रियात्
ध्रियास्ताम्
ध्रियासुः
मध्‍यमपुरुष:
ध्रियाः
ध्रियास्तम्
ध्रियास्त
उत्‍तमपुरुष:
ध्रियासम्
ध्रियास्व
ध्रियास्म

लिट् लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
दधार दध्रतुःदध्रुः
मध्‍यमपुरुष:
दधर्थदध्रथुः
दध्र
उत्‍तमपुरुष:
दधार‚दधरदधृव
दधृम

लुट् लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
धर्ताधर्तारौ धर्तारः
मध्‍यमपुरुष:
धर्तासिधर्तास्थः
धर्तास्थ
उत्‍तमपुरुष:
धर्तास्मिधर्तास्वः धर्तास्मः

लुड्. लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
अधार्षीत्अधार्ष्‍टाम्अधार्षुः
मध्‍यमपुरुष:
अधार्षीः
अधार्ष्‍टम्
अधार्ष्‍ट
उत्‍तमपुरुष:
अधार्षम्
अधार्ष्‍व
अधार्ष्‍म

लृड्. लकार:

एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुष:
अधरिष्यत्
अधरिष्यताम्
अधरिष्यन्
मध्‍यमपुरुष:
अद्रक्ष्यः
अधरिष्यतम्
अधरिष्यत
उत्‍तमपुरुष:
अधरिष्यम्
अधरिष्याव
अधरिष्याम

इति


टिप्पणियाँ