धृ (धरना) आत्मनेपदी – उभयपदी

लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: धरते धरेते धरन्ते
मध्‍यमपुरुष: धरसे धरेथे धरध्वे
उत्‍तमपुरुष: धरे धरावहे धरामहे


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: धरिष्यते धरिष्येते धरिष्यन्ते
मध्‍यमपुरुष: धरिष्यसे धरिष्येथे धरिष्यध्वे
उत्‍तमपुरुष: धरिष्ये धरिष्यावहे धरिष्यामहे

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अधरत् अधरेताम् अधरन्त
मध्‍यमपुरुष: अधरथाः अधरेथाम् अधरध्वम्
उत्‍तमपुरुष: अधरे अधरावहि अधरामहि

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: धरताम् धरेताम् धरन्ताम्
मध्‍यमपुरुष: धरस्व धरेथाम् धरध्वम्
उत्‍तमपुरुष: धरै धरावहै धरामहै

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: धरेत धरेयाताम् धरेरन्
मध्‍यमपुरुष: धरेथाः धरेयाथाम् धरेध्वम्
उत्‍तमपुरुष: धरेय धरेवहि धरेमहि

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: धृषीष्ट धृषीयास्ताम् धृषीरन्
मध्‍यमपुरुष: धृषीष्ठाः धृतीयास्थाम् धृषीध्वम्
उत्‍तमपुरुष: धृषीय धृषीवहि धृषीमहि

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्ध
प्रथमपुरुष: दध्रे दध्राते दध्रिरे
मध्‍यमपुरुष: दध्रिषे दध्राथे दध्रिध्वे
उत्‍तमपुरुष: दध्रे दध्रिवहे दध्रिमहे

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: धर्ता धर्तारौ धर्तारः
मध्‍यमपुरुष: धर्तासे धर्तासाथे धर्ताध्वे
उत्‍तमपुरुष: धर्ताहे धर्तास्वहे धर्तास्महे

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अधृत अधृषाताम् अधृषत्
मध्‍यमपुरुष: अधृथाः अधृषाथाम् अधृध्वम्
उत्‍तमपुरुष: अधृषि अधृष्वहि अधृष्महि

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अधरिष्यत अधरिष्येताम् अधरिष्यन्त
मध्‍यमपुरुष: अधरिष्यथाः अधरिष्वेथाम् अधरिष्यध्वम्
उत्‍तमपुरुष: अधरिष्ये अधरिष्यावहि अधरिष्यामहि

इति

टिप्पणियाँ