पा (पिब्) - (पीना) – परस्मैपदी


लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पिबति पिबतः पिबन्ति
मध्‍यमपुरुष: पिबसि पिबथः पिबथ
उत्‍तमपुरुष: पिबामि पिबावः पिबामः


लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पास्यति पास्यतः पास्यन्ति
मध्‍यमपुरुष: पास्यसि पास्यथः पास्यथ
उत्‍तमपुरुष: पास्यामि पास्यावः पास्यामः

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपिबत् अपिबताम् अपिबन्
मध्‍यमपुरुष: अपिबः अपिबतम् अपिबत
उत्‍तमपुरुष: अपिबम् अपिबाव अपिबाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पिबतु‚पिबतात् पिबताम् पिबन्तु
मध्‍यमपुरुष: पिब पिबतम् पिबत
उत्‍तमपुरुष: पिबानि पिबाव पिबाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पिबेत् पिबेताम् पिबेयुः
मध्‍यमपुरुष: पिबेः पिबेतम् पिबेत
उत्‍तमपुरुष: पिबेयम् पिबेव पिबेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पेयात् पेयास्ताम् पेयासुः
मध्‍यमपुरुष: पेयाः पेयास्तम् पेयास्त
उत्‍तमपुरुष: पेयासम् पेयास्व पेयास्म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पपौ पपतुः पपुः
मध्‍यमपुरुष: पपिथ‚पपाथ पपथुः पप
उत्‍तमपुरुष: पपौ पपिव पपिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: पाता पातारौ पातारः
मध्‍यमपुरुष: पातासि पातास्थः पातास्थ
उत्‍तमपुरुष: पातास्मि पातास्वः पातास्मः

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपात् अपाताम् अपुः
मध्‍यमपुरुष: अपाः अपातम् अपात
उत्‍तमपुरुष: अपाम् अपाव अपाम

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अपास्यत् अपास्यताम् अपास्यन्
मध्‍यमपुरुष: अपास्यः अपास्यतम् अपास्यत
उत्‍तमपुरुष: अपास्यम् अपास्याव अपास्याम

इति

टिप्पणियाँ

एक टिप्पणी भेजें