भज् (सेवा करना) – परस्मैपदी – उभयपदी

लट् लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भजति भजतः भजन्ति
मध्‍यमपुरुष: भजसि भजथः भजथ
उत्‍तमपुरुष: भजामि भजावः भजामः


लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भक्ष्यति भक्ष्यतः भक्ष्यन्ति
मध्‍यमपुरुष: भक्ष्यसि भक्ष्यथः भक्ष्यथ
उत्‍तमपुरुष: भक्ष्यामि भक्ष्यावः भक्ष्यामः

लड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभजत् अभजताम् अभजन्
मध्‍यमपुरुष: अभजः अभजतम् अभजत
उत्‍तमपुरुष: अभजम् अभजाव अभजाम

लोट् लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भजतु भजताम् भजन्तु
मध्‍यमपुरुष: भज भजतम् भजत
उत्‍तमपुरुष: भजानि भजाव भजाम

विधिलिड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भजेत् भजेताम् भजेयुः
मध्‍यमपुरुष: भजेः भजेतम् भजेत
उत्‍तमपुरुष: भजेयम् भजेव भजेम

आशीर्लिड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भज्यात् भज्यास्ताम् भज्यासुः
मध्‍यमपुरुष: भज्याः भज्यास्तम् भज्यास्त
उत्‍तमपुरुष: भज्यासम् भज्यास्व भज्यास्म

लिट् लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: बभाज भेजतुः भेजुः
मध्‍यमपुरुष: भेजिथ‚ बभक्थ भेजथुः भेज
उत्‍तमपुरुष: बभाज‚बभज भेजिव भेजिम

लुट् लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: भक्ता भक्तारौ भक्तारः
मध्‍यमपुरुष: भक्तासि भक्तास्थः भक्तास्थ
उत्‍तमपुरुष: भक्तास्मि भक्तास्वः भक्तास्मः

लुड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभाक्षीत् अभाक्ताम् अभाक्षुः
मध्‍यमपुरुष: अभाक्षीः अभाक्तम् अभाक्त
उत्‍तमपुरुष: अभाक्षम् अभाक्ष्व अभाक्ष्म

लृड्. लकार:
  एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अभक्ष्यत् अभक्ष्यताम् अभक्ष्यन्
मध्‍यमपुरुष: अभक्ष्यः अभक्ष्यतम् अभक्ष्यत
उत्‍तमपुरुष: अभक्ष्यम् अभक्ष्याव अभक्ष्याम

इति

टिप्पणियाँ