त्‍यज् (छोडना) धातु: - परस्‍मैपदी


लट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: त्‍यजति त्‍यजत: त्‍यजन्ति
मध्‍यमपुरुष: त्‍यजसि त्‍यजथ: त्‍यजथ
उत्‍तमपुरुष: त्‍यजामि त्‍यजाव: त्‍यजाम:


लृट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: त्यक्ष्यति त्यक्ष्यत: त्यक्ष्यन्ति
मध्‍यमपुरुष: त्यक्ष्यसि त्यक्ष्यथ: त्यक्ष्यथ
उत्‍तमपुरुष: त्यक्ष्यामि त्यक्ष्याव: त्यक्ष्याम:

लड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत्‍यजत् अत्‍यजताम् अत्‍यजन्
मध्‍यमपुरुष: अत्‍यज: अत्‍यजतम् अत्‍यजत
उत्‍तमपुरुष: अत्‍यजम् अत्‍यजाव अत्‍यजाम

लोट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: त्‍यजतु त्‍यजताम् त्‍यजन्‍तु
मध्‍यमपुरुष: त्‍यज त्‍यजतम् त्‍यजत
उत्‍तमपुरुष: त्‍यजानि त्‍यजाव त्‍यजाम

विधिलिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: त्‍यजेत् त्‍यजेताम् त्‍यजेयु:
मध्‍यमपुरुष: त्‍यजे: त्‍यजेतम् त्‍यजेत
उत्‍तमपुरुष: त्‍यजेयम् त्‍यजेव त्‍यजेम

आशीर्लिड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: त्‍यज्‍यात् त्‍यज्‍यात्‍ताम् त्‍यज्‍यासु:
मध्‍यमपुरुष: त्‍यज्‍या: त्‍यज्‍यास्‍तम् त्‍यज्‍यास्‍त
उत्‍तमपुरुष: त्‍यज्‍यासम् त्‍यज्‍यास्‍व त्‍यज्‍यास्‍म

लिट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तत्‍याज् तत्‍यजतु: तत्‍यजु:
मध्‍यमपुरुष: तत्‍यजिथ(तत्‍यक्‍थ) तत्‍यजथु: तत्‍यज
उत्‍तमपुरुष: तत्‍याज(तत्‍यज) तत्‍यजिव तत्‍यजिम

लुट् लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: त्‍यक्‍ता त्‍यक्‍तारौ त्‍यक्‍तार:
मध्‍यमपुरुष: त्‍यक्‍तासि त्‍यक्‍तास्‍थ: त्‍यक्‍तास्‍थ
उत्‍तमपुरुष: त्‍यक्‍तास्मि त्‍यक्‍तास्‍व: त्‍यक्‍तास्‍म:

लुड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत्‍याक्षीत् अत्‍याष्‍टाम् अत्‍याक्षु:
मध्‍यमपुरुष: अत्‍याक्षी: अत्‍याष्‍टम् अत्‍याष्‍ट
उत्‍तमपुरुष: अत्‍याक्षम् अत्‍याक्ष्‍व अत्‍याक्ष्‍म

लृड्. लकार:
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अत्‍यक्ष्यत् अत्‍यक्ष्‍यताम् अत्‍यक्ष्यन्
मध्‍यमपुरुष: अत्‍यक्ष्य: अत्‍यक्ष्यतम् अत्‍यक्ष्यत
उत्‍तमपुरुष: अत्‍यक्ष्यम् अत्‍यक्ष्याव अत्‍यक्ष्याम

इति

टिप्पणियाँ

  1. त्यज् धातु लृट् लकार के रूप गलत हैं।
    त्यक्ष्यति त्यक्ष्यत: त्यक्ष्यन्ति ऐसे बनते हैं।

    जवाब देंहटाएं

एक टिप्पणी भेजें