याच् (माँगना) – परस्मैपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचतियाचतःयाचन्ति
मध्‍यमपुरुष: याचसियाचथःयाचथ
उत्‍तमपुरुष: याचामियाचावःयाचामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचिष्यतियाचिष्यतःयाचिष्यन्ति
मध्‍यमपुरुष: याचिष्यसियाचिष्यथःयाचिष्यथ
उत्‍तमपुरुष: याचिष्यामियाचिष्यावःयाचिष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयाचत् अयाचताम् अयाचन्
मध्‍यमपुरुष: अयाचः अयाचतम् अयाचत
उत्‍तमपुरुष: अयाचम् अयाचाव अयाचाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचतु याचताम् याचन्तु
मध्‍यमपुरुष: याच याचतम् याचत
उत्‍तमपुरुष: याचानि याचाव याचाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचेत् याचेताम् याचेयुः
मध्‍यमपुरुष: याचेः याचेतम् याचेत
उत्‍तमपुरुष: याचेयम् याचेव याचेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याच्यात् याच्यास्ताम् याच्यासुः
मध्‍यमपुरुष: याच्याः याच्यास्तम् याच्यास्त
उत्‍तमपुरुष: याच्यासम् याच्यास्व याच्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ययाच ययाचतुः ययाचुः
मध्‍यमपुरुष: ययाचिथ ययाचथुः ययाच
उत्‍तमपुरुष: ययाच ययाचिव ययाचिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचिता याचितारौ याचितारः
मध्‍यमपुरुष: याचितासि याचितास्थः याचितास्थ
उत्‍तमपुरुष: याचितास्मि याचितास्वः याचितास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयाचीत् अयाचिष्टाम् अयाचिषुः
मध्‍यमपुरुष: अयाचीः अयाचिष्टम् अयाचिष्ट
उत्‍तमपुरुष: अयाचिषम् अयाचिष्व अयाचिष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयाचिष्यत् अयाचिष्यताम् अयाचिष्यन्
मध्‍यमपुरुष: अयाचिष्यः अयाचिष्यतम् अयाचिष्यत
उत्‍तमपुरुष: अयाचिष्यम् अयाचिष्याव अयाचिष्याम

इति

टिप्पणियाँ